Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 263
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 153 पते तेषामपि चारित्रमोहनीयकार्यत्वप्रतिपादनात् / , तदुक्तं भगवत्यां-"चरिनमोहणिज्जे पी मैले ! कम्मे कतिपसेसहा समोअरंति ? गो० सत्त परीसहा समोअरतिः / तं०-" अरती अचेल इत्थी णिसीहि जायणा य अकोसा / सकारपुरबारे चरितमोहमि सालेति” // तत्वार्थभाष्येऽप्युक्तम्-" चारित्रमोहे नाग्न्यारतिस्त्रीमिषद्याक्रोशयावमासत्कारपुरस्काराः परीपहा उक्ताः।" इति / एतत्तिर्वथा-"दर्शनमोहवनं शेष चारित्रमोहनीयं-चारित्रान्मूलोत्तरगुणसम्पन्नान्मोहनात्पराङ्मुखत्वाचारित्रमोहनीयम्, तदुदये सत्येते नाग्न्यादयः सप्त परीषहा भान्ति / नाम्य जुगुप्सोदयाद्, अरत्युदयादरतिः, स्त्रीवेदोदयात् स्त्रोपरिषहः, निषद्या स्थानासेवित्वं भयोदयात् , क्रोधोदयादा क्रोशपरीपहा, मानोदयात् याच्या परीवह इति // अथचारित्रमोहोदये सत्येते परोषहाः प्रोक्ताः, तस्मादुपशान्ते न भवन्तीति चेत् , तर्हि चारित्रमोहनीयकर्मोदये सति प्राणातिपातादयः प्रोक्ताः, अतस्तेऽपि तत्र मा भूवन् / अथ भावत एव प्राणातिपातादयश्चारित्रमोहनीयोदयसमुत्था, द्रव्यतस्तु चारित्रमोहनीयस्य सत्तायामपि तत्र ते भवन्तीति चेत् , तर्हि भावतः एकः चारित्रमोहमीयोदयसमुत्थाः सप्त परीषहाः सूक्ष्मसम्परायगुणस्थान यावद्भवस्ति, द्रश्यतस्तात एवोक्शासमोहेऽपि चारित्रमोहसत्तानिमित्तका भवन्तु, युरुपयत्र तौल्पादिति ायच संभावनारूढमृषाभाषणनिधव्याघातेनैव तसिद्धिसमर्थनं कृतम्, तत्तु शास्यापि निषेधव्याघातात् तत्सिद्धिसमर्थनमायम् / या च (अ)लोके लोककल्पनातुल्या सम्भावना प्रोक्ता, सा तु प्रकृतार्थस्यातिशयितत्वमेव प्रतिपादयेन् / असके लोकममाणासंख्येयखण्डप्रमाणावधिज्ञानविषयकल्पना हिं वैज्ञानिकसम्बन्धेने तद्विषयविशिष्टतामवधिज्ञानस्यैव ज्ञापयतीति / आह च' भाष्यकार:.. " वट्टतो पुण बाहिं लोगत्यं चेव पासई दई। सुहुमयरं मुहुमयर पस्मोही जावपरमाणु / "- इति / तदिहापि सम्भावनया विशिष्टमेव मृषाभाषण प्रसज्येतेति विपरीतवेय कलना भवतः इति / यश्च अत एव कालशौकरिकस्य'इत्याधुक्त, तत्तु तं प्रत्येव' लगलिक यतः कालपारिकस्य महिषव्यापादनत्वेन भगवतीक्त सद्भावमाश्रित्य तेन तत्कल्पनाकाः प्रामाण्यम, सम्भाषनारूहमृमामाषणामृषाभाषात्वादिक तु भाक्सो नोच्यत इक्तिक तस्कल्पना स्थान् ? नसतः सम्भावनापि सम्भव तिनहि क्षीणमोहे मैथुनादीनां भवतापि सम्भावना क्रियते; अत एवं क्षीणमोहे' For Private and Personal Use Only

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276