Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 " यस्मात्सर्वावस्थासु कर्मबन्धोऽस्ति, कर्मबन्धानुमेया च विराधना, इष्यते चासौ द्रव्यतो वीतरागस्यापि छमस्थस्य, चतुर्णामपि मनोयोगादीनामभिधानात्, 'ता'. तस्माद् एवंचिय'ति एवमेव विराधनायाः शोधनीयत्वेन 'एतद्' क्षालनादिकं 'विहितानुष्ठानं ' विधेयक्रिया ' अत्र ' कर्मानयनप्रक्रमे ' भवति / स्थाद् / इतिशद्वः समाप्त्यर्थों गाथान्ते योज्यः। किंविधं भवति ? इत्याह-'कर्मानुबन्धच्छेदन' कर्मसन्तानछेदकं 'अनघं '-अदोषम्, परोक्तदूषणाभावात् / किंभूतं सद् ? इत्याइ-'आलोचनादियुतं' आलोचनप्रतिक्रमणा दिप्रायश्चित्तसमन्वितमिति गाथार्थ इति // " ... वस्तुतः कर्मबन्धानुमेया द्रव्यविराधना निर्ग्रन्थस्य स्नातकस्य च तुल्या, द्वयोरपि सामयिककर्मबन्धहेतुत्वात् ; परं छमस्थानां विहितानुष्ठानमालोचनादियुतमिष्टसाधनम् , तथैव विधानात् , छमस्थयोगानां शोध्यत्वेन प्रायश्चित्तस्य च शोधकत्वेन व्यवस्थितेरित्यकषायस्य योगा ऐपिथिककर्मबन्धहेतुत्वेन, नायतनयाऽशुद्धा / अकषायश्च वीतरागः सरागश्च सञ्जवलनकषायवानप्यविद्यमानतदुदयो मन्दानुभावत्वात् तत्त्वार्थवृत्तौ निर्दिष्टः, अनुदरा कन्यानिर्देशवद् इत्यकषायस्य नायतना, न वा तस्यावश्यंभाविद्रव्यहिंसादिकमप्ययतनाजन्यमिति प्रतिपत्तव्यम् / यत्तूक्तं द्रव्यतोऽपि हिंसायाः कृतप्रत्याख्यानभङ्गेनालोचनाविषयत्वमिति तज्जैनसिद्धान्तपरिभाषाज्ञानाभावविजृम्भितम्, द्रव्याद्याश्रयेण हिंसादिभावस्यैव प्रत्याख्यातत्वाद्, द्रव्यहिंसादिना हिंसादिप्रत्याख्यानभङ्गाभावाद् अनेनैवाभिप्रायेण धर्मोपकरणाङ्गीकरणे " से अपरिग्गहे चउबिहे पण्णत्ते, दबओ खित्तओ०" त्यादिक्रमेण प्रत्याख्यातस्य परिग्रहस्य न भङ्गदोष इति विशेषावश्यके दिगम्बरनेराकरणस्थलेऽभिहितम् / तथा च तद्ग्रन्थः " अपरिग्गहयासुत्तेत्ति जा य मुच्छापरिग्गहोऽभिमओ। - सव्वदव्वेसु न सा कायव्वा सुत्तसन्मावो॥" या च " सव्वाओ परिग्गहाओ वेरमणम् " इत्यादिनाऽपरिग्रहतासूत्रे प्रोक्तेति त्वया गीयते, तत्रापि मूच्र्छव परिग्रहस्तीर्थकृतामभिमतो नान्यः / सा च मूर्छा यथा वस्ने तथा सर्वेष्वपि शरीराहारादिद्रव्येषु न कर्त्तव्येति सूत्रस 1 स च पारिग्रहश्चतुर्विधः प्रज्ञप्तः, द्रव्यतः क्षेत्रतः। 2 अपरिग्रहतासूत्र इति या च मूर्छा परिग्रहोऽमिमतः / सर्वद्रव्येषु न सा कर्तव्या सूत्रसद्भावः // 3 सर्वात्प्राणातिपातादू विरमणम् // For Private and Personal Use Only

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276