Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 219
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 मात् / यदि च स्नातकचारित्रस्य द्रव्याहिंसा दोषः स्यात् तदा निर्ग्रन्थचारित्रस्यापि दोषः स्यादेव, निर्ग्रन्थ-स्नातकयोरेकसंयमस्थानाभ्युपगमात् / “णिगंथसिणापाणं तुल्लं इक्कं च संजमहाणं" इति पञ्चनिर्ग्रन्थीवचनादिति द्रष्टव्यम् // 60 // हिंसाचतुर्भङ्गन्यनुसारेणैव द्रव्याहिंसया भगवको दोषाभावमाहणोदवा णोभाषा जह तह हिंसाण दव्वमित्तेणं / तेणं तीए 'दोसं जिणस्स को भासए सण्णी // 61 // व्याख्या-'णोदव्व 'त्ति / नोद्रव्याद् नोभावाद् यथा न हिंसा, तथा द्रव्यमात्रेणापि हिंसा तत्त्वतो न हिंसा / तेन तया द्रव्यहिंसया दोषं जिनस्य कः संज्ञी भाषेत-अपि तु न कोऽपीत्यर्थः / इदमुक्तं भवति-हिंसामधिकृत्यद्रव्यभावाभ्यां चतुर्भंगी तावदियं श्रावकमतिक्रमणसूत्रवृत्तावुक्ताः-१ द्रव्यतो भावतश्च हिंसा'हन्मि' इति परिणतस्य व्याधादेमंगवधे / 2 द्रव्यतो न भावतः-ईर्यासमितस्य साधोः सत्त्ववधे / यदागम: “२वजेमित्ति परिणओ संपत्तीए विमुच्चई वेरा / अवहतो वि ण मुच्चइ किलिट्ठभावा इवायस्य // " त्ति / 3 भावतोनद्रव्यतः-गारमर्दकस्य कीटबुद्धयाऽङ्गारमर्दने, मन्द्रप्रकाशे रज्जुमहिबुद्धया नतो वा / 4 न द्रव्यतो न भावतः-मनोवाक्कायशुद्धस्य साधोरिति / . अत्र परश्चतुर्थभङ्गस्वामिनं सयोगिकेवलिनमेवाह / यत्तु चूर्णिकारेण “चउत्यो सुण्णो 'त्ति भणितम्, तत्र स्वामिनमधिकृत्य, केवलिनस्तत्स्वामिनो विद्यमानत्वात् , तस्य सर्वोत्कृष्टचारित्रान्यथानुपपत्त्या मनोवाकायैः शुद्धत्वाद्, अन्यथा स्नातकः केवली न स्यात्, किन्तु हिंसास्वरूपमधिकृत्यैवोक्तम, तच्चैवम्-यदि हिंसा तर्हि न द्रव्यतो न भावत इति वक्तुमप्यशक्यम्, द्रव्यभावयोरन्यारत्वेनावश्यम्भावात् , तेन चतुर्थों भङ्गः शून्यो भणितः, विरोधाद् / न च शैलेश्यवस्थायां केवली स्वामी भविष्यतीति शङ्कनीयम, तस्य सिद्धस्येव योगाभावेन मनोबाकायैः शुद्धत्वाभावाद्, नद्यविद्यमाने वस्त्रे वस्त्रेण शुद्ध' इति व्यवहियत इत्याद्यसौ समर्थयामास / तच्चायुक्तम्, हिंसाव्यवहाराभावमधिकृत्यैव चतुर्थभङ्गशून्यत्वा१ नोद्रव्याद नोभावाद वथा, तथा हिंसा न द्रव्यमात्रेण / तेन तया दोषं जिनस्य को भाषते संज्ञी ? // 61 // 2 वर्जयामीति परिणत: संपत्त्या विमुच्यते वैरात् / अनन्नपि न मुच्यते क्लिष्टभावादिवात्मनः // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276