Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 222
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पत्तव्या / यः पुनरात्मना चेतःमणिधानेन शुद्ध उपयुक्तगमनादिक्रियाकारीत्यर्थः, तस्य यदा वधेन प्राणिव्यपरोपणेन सह योगः सम्बन्धो न भवति तदा द्विधापि द्रव्यतो भावतोऽपि च हिंसा न भवतीति भावः / तदेवं भगवत्प्रणोते प्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवय॑न्ते / अत्र चायभङ्गे हिंसायां व्याप्रियमाणकाययोगेऽपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः, ततो यदुक्तं 'भवता वस्त्रच्छेदनव्यापारं कुर्वतो हिंसा भवति' इति तत्प्रवचनरहस्यानभिज्ञतासूचकमिति // 62 // नन्वत्र 'अप्रमत्तादीनामधिकृतवस्त्रच्छेदनव्यापारवान् हिंसकः, योगवत्वाद्' इति परोपन्यस्तानुमानदृषणव्यभिचारस्फोरणाय व्यभिचारस्थानत्वं प्रदशितम् / व्यभिचारश्च हेतुसत्त्वे साध्यासत्त्वमिति केवलिनोऽप्रमत्तादिसाधार येन योगबत्त्वम्, अहिंसकत्वं च सिद्धयति, नतु कथमपि द्रव्यहिंसेति चेत्, न / अत्र च 'आद्यभङ्गः' इत्यादिनिगमनवचनविचारणयाऽधिकृतवस्त्रच्छेदनव्यापारवानहिंसकः, हिंसाव्याप्रियमाणकाययोगवत्त्वेऽपि भावत उपयुक्तत्वात् , अप्रमत्सादिवद् -इति स्वतन्त्रसाधनदृष्टान्त एव भगवति तत्सिद्धेः। किञ्च पूर्वपक्षिणा वस्त्रछेदनादिव्यापारे हिंसान्वितयोगत्वं तावद् भगवती' वचनेनैव प्रदर्शितम् / तथाहि" 'सद्दो तहिं मुच्छइ च्छे अणा वा धावंति ते दो वि उ जाव लोगो / वत्थस्स देहस्स य जो विकम्पो ततोवि वाता वितरन्ति लोग" // भो आचार्य ! तत्र वस्त्रे छिद्यमाने शब्द सम्मूर्च्छति, छेदनका वा सूक्ष्मावयवा उड्डीयन्ते, एते च द्वयेऽपि विनिर्गता लोकान्तं यावत् प्राप्नुवन्ति / तथा वस्त्रस्य देहस्य च यो विकम्पश्चलनं ततोऽपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरयन्ति / / २“अहिच्छसी जंति ण ते उ दूरं संखोभिया ते अवरे वयंती / उर्दू अहेया वि चउद्दिस पि पूरिति लोगं तु खणेण सर्व // " __ अथाचार्य! त्वमिच्छसि-मन्यसे वस्त्रच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला न दूरं लोकान्तं यान्ति, तर्हि तैः संक्षोभिताचालिताः सन्तोऽपरें व्रजन्ति; एवमपरापरपुद्गलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्वमधश्चतसृष्वपि दिक्षु सर्वमपि लोकमापूरयन्ति " // यत एवमतः१. शब्दस्तत्र मूर्च्छति, छेदनका वा धावन्ति ते द्वयेऽपि तु यावल्लोकम् / वस्त्रस्य देहस्य च यो विकम्पस्ततोऽपि वाता वितरन्ति लोकम् // 2 अथेच्छसि यान्ति न ते तु दुरं संक्षोभिताः तैरपरे व्रजन्ति / ऊर्ध्वमधो वाऽपि चतसृषु दिक्ष्वपि पूरयन्ति लोकं तु क्षणेन सर्वम् // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276