Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir योगाजीवपातो. मा भूद्, अयोगिकेवलिवन्मनकादियोगादेव तत्कायस्पर्शेन मशकादिघातस्तु जायमानः कथं वारणीयः ? समानावच्छेदकतासम्बन्धेन तत्र केवलियोगानां प्रतिबन्धकत्वात् स वारणीय इति चेत् / तत्किं प्रतिबन्धकत्वं शुभयोगत्वेन, उत केवलियोगत्वेन, आहोस्वित् क्षीणमोहयोगत्वेन / नायः, अप्रमत्तसंयतानामपि जीवघातानापत्तेः, तेषामप्यात्माघनारम्भकत्वेन शुभयोगत्वात् / न द्वितीयः, केवलियोगत्वेन जोक्यातप्रतिबन्धकत्वे क्षीणमोहयोगात् तदापत्तेरमतिबन्धात्, सा च तवानिष्टेति / नापि तृतीयः, क्षीणमोहयोगत्वेन तत्प्रतिबन्धकत्वे कल्पनीये आवश्यकत्वाल्लाघवाच मोहक्षयस्यैव तथात्वकल्पनौचित्यात् / तथा चायोगिकेवलिनोऽपि कायस्पर्शान्मशकादिव्यापत्यभ्युपगमो दुर्घटः स्यादिति / न च सर्वजीवाहिंसालक्षणोऽतिशयोऽहिंसायाः केवलिस्थानत्वं वाऽयोगिकेवलिबहिर्भावेन क्वापि प्रतिपादितमस्ति, येन त्वया तत्र व्यभिचारणाय क्षीणमोहयोगत्वेन जीवघातप्रतिबन्धकत्वं कल्प्यमानं युक्तिक्षम स्यादिति सर्वजीवाहिसादिप्रतिपादनं सकलभावाकरणनियमनिष्ठाभिधानाभिप्रायेणैव नतु हिंसाया अपि सयथाऽभावाभिप्रायेण / अनाभोगस्तु न तज्जनको येन तदभावातदभावः स्यादिति तु शतशः प्रतिपादितमेवेति न किञ्चिदेतदिति स्मर्त्तव्यम्।। किंच-पशकादिकर्तृकजीवघातं प्रत्यपि केवलियोगानां त्वया प्रतिबन्धकत्वं कल्प्यते तत् केवलं व्यसनितयैव, उत तादृशस्यापि तस्य दोषत्वात् / नायः, व्यसनितामात्रकृतकल्पनाया अनादेयत्वाद् / न द्वितीयः, तादशस्य जीवघातस्य सयोगिकेवलिनो दोषत्वेऽयोगिकेवलिनोऽपि दोषत्वापच्यवादिति बहुतरमूहनीयम् // 73 / / अथ केवलिनो योगा एव रक्षाहेतव इति पराभ्युपगमप्रकारं विकल्प्य दूषयबाह'सा तस्स सरूवेणं वावारेणं च आइमे पक्खे / पडिलेहणाशहाणीविलिए अअसक्कपरिहारो // 7 // व्याख्या-सा तस्स ' त्ति / ना-जीवरक्षा तस्य केवलिनः शुभयोगस्य स्वरूपेण सत्तामात्रेण वा, अथवा व्यापारण जोवरक्षार्थ स्वस्य रक्षणीयजीवस्य वाऽन्यदेशनयनाभिमुखपरिणामेन / आदिमे प्रथमे पक्षे प्रतिलेखनादिहानिः / 1 मा तस्य स्वरूपेण व्यापारेण चादिमे पक्षे। . प्रतिलेखनादिहानिः, वितीये चाशक्यपरिहारः // 74 // For Private and Personal Use Only

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276