Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 235 चेत्, तर्हि जलाचित्तताकल्पने तव का व्यसनिता ? सचितमेव जलं केवलियोगमवेक्ष्याघात्यस्वभावं त्वया किं न कल्प्यते ? न खलु तव श्रुतपरम्पराङ्कुशरहितस्यादृष्टार्थकल्पने बाधकमस्ति, न चेदेवं तदा सचित्तवायुस्पर्शेऽपि तव केवलियोगानामघातकत्वसमर्थनं कथं स्याद्? इति / अथ वायुरपि सचित्ताचित्ततया प्रवचने द्विमकार उक्त इति सचित्तवायुस्पर्शमपि भगवतो नाभ्युपगच्छामः, किं त्वचित्तवायुस्पर्शमेव, अन्यथा तु भगवत्कायस्पर्शेनापि पृथिव्यादीनां भयोत्पत्तिः स्याद्, न चैवं सम्भवति / यदस्माकमभ्युपगमः-- " "पुढवीपमुहा जीवा उप्पत्तिप्पमुहभाइणो हुँति / जह केवलिजोगाओ भयाइलेसंपि ण लहंति // 1 // " इति चेत् , हन्तैवं सचित्तास्पर्श एव भगवतोऽतिशयः प्राप्तः, तत्राह-सचित्तस्यास्पर्शों न पुनर्जिनातिशयः सिद्धः, भक्तिभरनम्रमनुष्यादिस्पर्शस्य भगवति सार्वजनिनत्वाद् / अथ न सचित्तस्पर्शाभावमात्र भगवतोऽतिशयः, किन्तु यादृशसचित्तस्पर्शः साधूनां निषिद्धस्तादृशस्पर्शाभाव एवेति सचित्तजलादिस्पर्शाभावो भगवतोऽतिशयसिद्ध इति नानुपपत्तिरिति // 78 // तत्राह-- सोइसो कायको जागकओवाहविऊ केवलिणो। दुहयो वएिणयपुत्राणायो पायमविरोहो॥ ए॥ व्याख्याः--' सोइसओ' ति / स जलादिस्पर्शाभावलक्षणोऽतिशयः कायकृतः-कायनिष्ठ फलविपाकप्रदर्शको योगकृतो वा-योगनिष्टफलविपाकमदर्शको वा केवलिनो भवेद् / उभयतोऽप्यनिकापुत्रादिज्ञाततः प्रकटविरोध एव / नपत्रिकापुत्र-गजमुकुमारादीनामन्तकृत्केवलिनां सयोगिनामयोगिनां वा सचित्तजलतेजस्कायिकजीवादिस्पर्शस्त्वयापि नाभ्युपगम्यते; केवलं योगवतामयोगवतां वा तेषामन्तकृत्केवलिनां कायस्पर्शात्तज्जीवविराधनाऽविशेषेण घुणाक्षरन्यायेन स्वयमेव भवता स्वग्रन्थे क्वापि लिखिता; स्वाभ्युपगमरीत्या तु त्रयोदशगुणस्थानमुल्लङ्घ्य चतुर्दशगुणस्थाने वक्तुमुचितेति विशेषः / परतन्त्रस्यैवायं जलादि 1 पृथिवीप्रमुखा जीषा उत्पत्तिप्रमुखभाजो भवन्ति / यथा केवलियोगाद भयादिलेशमपि न लभन्ते // For Private and Personal Use Only

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276