Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 233 व्याख्या-'णहु सक्क' ति।'ण हु' नैव शक्यम्, दीर्घत्वं प्राकृतत्वात् , कर्तुं 'जे' इति पादपूरणार्थों निपातः / इह जीवघने लोके बादरवायुकायिकानां जीवानां स्वत एवोपनिपत्य केवलिनः कायमुपस्पृशतामुद्धरणं-विविक्तदेशसंक्रमणम्, केवलिनापि च पुनर्विहारेजलादिजीवानांतद्-उद्धरणम्, इति वाक्यार्थपरिसमाप्तौ। __अयं भावः--केवलियोगव्यापारस्य जीवरक्षाहेतुत्वे यत्र स्वाभावप्रयुक्तं तद्वैकल्यं तत्र तत्सार्थक्यमस्तु, यत्र तु जीवनिरन्तरतयैव जीवविविक्तीकरणमशक्यं तत्रावश्यंभाविन्यां जीवविराधनायां जिनस्य तद्योगानां वा को दोषः ? नहि कारणान्तरवैकल्यप्रयुक्तकार्याभावेऽधिकृतकारणस्याशक्ततोद्भावनमधीततर्कशास्त्रा विदधते / इत्थं सति दण्डसत्त्वेऽपि चक्राभावे घटाभावाद्दण्डस्यापि घटाशक्तताया उद्भावनीयत्वप्रसङ्गादिति // 75 // अत्र परः शङ्कते'नणु जिणजोगान तहा जलाइजीवाण घायपरिणामो। अचित्तपएसेणं जह गमणं पुप्फचूलाए // 6 // व्याख्या:-'नणु 'त्ति। नन्विति पूर्वपक्षे, यथा पुष्पचूलायाः साव्या अवाप्तकेवलज्ञानाया अपि मेघे वर्षत्यपि अतथाविधजलपरिणतिविशेषादचित्तप्रदेशे खे गमनं संपन्नम्, तथा विहारेऽपि जलादिजोवानां जिनयोगादघातपरिणामोऽस्तु, नद्येवमस्माकं काप्यनुपपत्तिरस्ति, केवलिमात्रजीवमात्रयोर्घात्यघातकसम्बन्धाभावे केवलिनोऽघातकस्वभावेन जीवानां चाघात्यस्वभावेन तथैव केवलिनो विहारादिनिर्वाहो भवति, यथा न पृथिव्यादिजीवानां स्वयोगेन भयादिलेयोऽपि सम्पद्यत इति // 76 // अत्र समाधानमाह'जएण सवं एयं जणियं णु तए परोप्परविरुद्ध / दिलुतियदिटुंता जमेगरूवा ए संपन्ना // 7 // 1 ननु जिनयोगात् तथा जलादिजीवानां घातपरिणामः / अचित्तप्रदेशेन यथा गमनं पुष्पचूलायाः // 76 // 2 भण्यते सर्वमेतद् भणितं नु त्वया परस्परविरुद्धम् / दार्शन्तिकदृष्टान्तौ यदेकरुपौ न संपन्नौ // 77 // For Private and Personal Use Only

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276