Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 249
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 238 पनमुच्यते, तदा तव मतेऽपि सूक्ष्मसम्परायोपशान्तमोहयोव्य हिंसाऽभ्युपगमेन भापनावश्यंभावाद् भयमोहनीयकर्मबन्धसम्भवे षड्विधबन्धकत्वमेकविधबन्धकत्वं च भज्येत / न च जानतो भयप्रयोजकव्यापाररूपमेव भापनं भयमोहनीयाश्रय इति नायं दोष इति वाच्यम्, जानतोऽपि भगवतो योगात् त्रिपृष्टवासुदेवभवविदारितसिंहजीवस्य पलायननिमित्तकभयश्रवणात् / थत्तु तस्य भयहेतवो न श्रीमहावीरयोगाः, किंतु तदीययोगा एव, यथाऽयोगिकेवलिशरीरान्मशकादीनां योगा एव कारणमिति कल्पनं तत्तुः स्फुटातिप्रसङ्गग्रस्तम् / शक्यं ह्येवं वक्तुं, साधुयोगादपि न केषामपि भयमुत्पद्यते, किन्तु स्वयोगादेवेति / अथ भगवत्यभयदत्वं प्रसिद्धम्, तदुक्तं शक्रस्तवे-'अभयदयाणं' ति / एतवृत्त्येकदेशो यथा-"प्राणान्तिकोपसर्गकारिष्वपि न भयं दयन्ते, यद्वाऽभया सर्वप्राणिभयत्यागवती दया कृपा येषां तेऽभयदयास्तेभ्य इति / तन्निर्वाहार्थ केवलियोगादन्येषां न भयो। पत्तिरिति कल्प्यते, साधुषु च तथाकल्पने न प्रयोजनमस्तीति चेद्, नः / अस्मिनप्यर्थे सम्यग्व्युत्पन्नोऽसि, किं न जानासि ? संयमस्यैवाभयत्वम, येन संयमिनां संयमप्रामाण्यादेवान्यभयाजनकयोगत्वं न कल्पयसि / न जानामीति चेत्, तर्हि "तं नो करिस्सामि समुहाए मंता मइमं अभयं विदित्ता”-इत्याचारागसूत्र एवाभयपदार्थ पर्यालोचय, येनाज्ञाननिवृत्तिः स्याद्, " अविद्यमानं भयमस्मिन् सत्वानामित्यभयः संयमः' इति युक्तं वृत्ताविति // 81 // परमतस्यैवोपपादकान्तरं निराकरोति-- जपि मयं पारंजो लझिसेसान चेव केवलिणो। तं पिश्मी दिसाए पिराकयं होणायव्यं // 3 // ___ व्याख्या--'जं पि मयं' ति / यदपि मतं लब्धिविशेषादेव केवलिनो ना. रम्भा, प्रसिद्धं खल्वेतद्-यदुत घातिकर्मक्षयोपशमावातजलचारणादिनानालब्धिमतां साधूनां नदीसमुद्रादिजलज्वलनशिखोपवनवनस्पतिपत्रपुष्पफलादिकमवलम्ब्य यदृच्छया गमनागमनादिपरायणानामपि जलजीवादिविराधना न भवतीति / तदुक्तं ' खीरासवमहुआसव'-इत्यादि चतुःशरणगाथावृत्तौ-" चारणेत्यादि यावत् केचित् पुष्पफलपत्रहिमवदादिगिर्यग्निशिखानीहारावश्यायमेघवा रिधारा-मर्कटतन्तुज्योतीरश्मिलताधालम्बनेन गतिपरिणामकुशलास्तथा वापोनचादिजले तज्जीवानविराधयन्तो भूमाविव पादोक्षेपनिक्षेपकुशला जलचारणा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276