Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 231
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 वतः साऽल्पदोषाय // 1 // तद्रजीवहितार्थ जोवाकीर्णेऽपि विचरतो लोके। या भवति जीवपीडा यत्नवत: साल्पदोषाय // 2 // " इति / तथा च स्थूलक्रिपैवारम्भरूपा सम्पन्ना, मोहनीयं च न तस्यां हेतुः, दृष्टेष्टविरोधाद्-इत्येवंभूताररम्भस्य भगवति सत्त्वे न बाधकमित्यारम्भशक्तिरेवारम्भाक्षेपिका, अन्यथा तु चरमयोग इव प्राक्तनयोगेष्वप्यारम्भशक्तिकल्पने प्रमाणाभावः, निश्चयेन कार्य कुर्वत एव कारणत्वाभ्युपगमाद् / न च शक्तिविशेष विना योगत्वेनैव केवलियोगस्यारम्भस्वरूपयोग्यत्वाभ्युपगमो यौक्तिकः, चरमयोगस्यापि तश्वापत्तेः / न चेष्टापत्तिः, आरम्भस्वरूपयोग्ययोगत्वेनान्तक्रियाविरोधित्वाद्-इत्यारम्भशक्तिसत्वे केवलिनः स्थूलक्रियारूपारम्भो नानुपपन्न इति // 67 // एतदेवाह'सो केवलिणो विहवे चलोवगरणतणं जमेयस्स / सहगारिवसा णिययं पायं थलाइ किरियाए // 6 // * व्याख्या-'सो त्ति' स पुद्गलप्रेरणाद्वारक आरम्भः केवलिनोऽपि भवेद् , यद् यस्मादेतस्य केवलिनश्चलोपकरणत्वं सहकारिवशाद्-गमनक्रियापरिणामादिसहकारिवशात्यायः स्थूलया क्रियया नियतं वर्तते / अयं भावः--चलोपकरणत्वं तावद् भगवतोऽप्यस्त्येव, तथा च भगवती सूत्रम्-" केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा बाहुं वा ऊरुं वा ओगाहित्ता णं चिट्ठइ पभू णं केवली सेअकालंसि तेसु चेव आगासपएसेसु हत्थं वा जाव ओगाहित्ता णं चिहित्तए ? गो० णो इणढे समहे / 1 स केवलिनोऽपि भवेद् चलोपकरणत्वं यदेतस्य / सहकारिवशान्नियतं प्रायः स्थूलया क्रियया // 68 // 1 केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वा बाहुं वा ऊरुं वा अवगाय तिष्ठति प्रभुः केवली एष्यत्काले तेष्वेवाकाशप्रदेशेषु हस्तं वा यावदवगाह्य स्थातुम् ? गौतम! नायमर्थः समर्थः / स केनार्थेन भदन्त! एवमुच्यते-यावत्केवली अस्मिन् समये येष्वाकाशप्रदेशेषु यावत्तिष्ठति न प्रभुः केवली एष्यत्कालेऽपि तेष्वेवाकाशप्रदेशेषु हस्तं वा याक्त्स्थातुम् / गौतम! केवलिनो वीर्यसयोगसद्रव्यतया चलानि उपकरणानि भवन्ति, चलोपकरणार्थतया च केवली अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा यावत्तिइति, न प्रभुः केवली एष्यत्कालेऽपि तेप्वेव स्थातुम् , स तेनार्थेन यावदुच्यते अस्मिन् समये यावत्स्थातुम् / For Private and Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276