Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 दवओ होइ ण भावओ उ / " ति वचनाद्-इत्याशङ्कामेतद्वचनं फलीभूतसाक्षात्सम्बद्धारम्भविषयत्वान्नानुपपन्नम्, स च केवलिनोऽपि कादाचित्क एवेत्यभिप्रायेण निराचिकीर्षुराह'सक्खं तु कायफासे जो आरंजो कयाइ सो हुङा / अहिगिच्च तं णिमित्तं मग्गिज्जइ कम्मबंधतिई // 19 // ___ व्योख्या-'सक्खं तु 'त्ति / साक्षात्तु कायस्पर्शे य आरम्भः स कदाचिदेव भवेत् , तं च साक्षात्कायस्पर्शाज्जायमानं द्रव्यारम्भं व्यवहारिजनप्रतीयमानमिति गम्यं, निमित्तमधिकृत्य कर्मबन्धस्थितिऍग्यते शास्त्रकारैरिति गम्यम् / यद्यप्यप्रमत्तानामवश्यभावी जीवघातो न प्राणातिपातत्वेन दोषः, तथापि निमित्तभूतस्यास्यैकाधिकरणोपादानसद्भावासद्भावकृतं फल वैचित्र्यं विचार्यत इत्यर्थः / / 69 // ... कथमित्याह'तत्थ णिमित्ते सरिसे जेणेवादाणकारणाविक्खो। बंधाबंधविसेसो जणियो आयार वित्तीए // 70 // - व्याख्या-'तत्य' त्ति / तत्र साक्षात्कायस्पर्शाज्जायमानारम्भे निमित्ते सदृशे आकेवलिनमेकरूपे सति येन कारणेनोपादानकारणस्यापेक्षा नियतसद्भावा सद्भावाश्रयणरूपा यत्र स तथा बन्धावन्धविशेषः-कर्मबन्धतारतम्यतदभावप्रकारों भणित इति आचारवृत्तौ / तत्र प्रथममेतदधिकारसम्बद्धमाचाराङ्गलोकसाराध्ययनचतुर्थोद्देशकस्थं सूत्रं लिख्यते-" से अभिक्कममाणे पडिक्कममाणे संकुचेमाणे पसारेमाणे विणिअट्टमाणे संपलिजमाणे एगया गुणसमिअस्स रीयतो कायसंफासमणुचिन्ना एगइआ पाणा उद्दाइंति, इह लोगवेदणवेजावडियं जं आउट्टिकयं 1 साक्षात्तु कायस्पर्शे य आरम्भो कदाचित्स भवेत् / अधिकृत्य तं निमितं मृग्यते कर्मबन्धस्थितिः / 2 तत्र निमित्ते सहशे येनोपादानकारणापेक्षः / बन्धाबन्धविशेषो भणित आचारवृत्त्याम् // 70 // 1 स अभिक्रामन् प्रतिक्रामन् संकुचन प्रसारयन् संपरिमृजन एकंदा गुणसमितस्य रीयमानस्य कायसंस्पर्शमनुचीर्णा एके प्राणा अपद्रान्ति, इह लोकवेदनवेद्यापतितं यत्पुनराउट्टिकृतं कर्म तत्परिज्ञाय विवेकमेति / / For Private and Personal Use Only

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276