Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेऽपि पश्चविधोपादाकारणाभावान्नास्ति बन्धः' इत्यत्र कर्तुः सम्यग्विचारे मशकादीनां प्राणत्यागस्य कर्ता किमयोगिकेवली, उतान्यः कश्चिद् / नाद्यः, अयोगित्व'कर्तृत्वयोर्विरोधेनायोगिकेवलिनः कर्तृत्वाभावात् ; नहि कायादिव्यापारमन्तरेण का भवितुमर्हति, "क्रियाहेतुः स्वतः कर्ता ' इति वचनात् / यदि चायोमिकेवलिनः शरीरस्य सम्पर्कादपि जायमानो जीवघातस्तलिमित्तकत्वेन तत्कर्तृको भण्यते, तर्हि अपसिद्धान्तः स्यात् / पुरुषप्रयत्नमन रेणापि प्राणत्यागलक्षणस्य . कार्यस्य जायमानत्वेन पञ्चसमवायवादि वहाने / निमित्तत्वमात्रेण च कर्तृलव्यपदेशोऽपि न भवति, साध्वादिनिमित्तकापसर्गस्य दानादेश्च साध्वादिकर्तृकत्वेन व्यपदेशप्रसक्तः / द्वितीयविकल्पेऽन्यः कश्चित् कर्ता-इत्यत्रानन्यगत्याऽनाभोगवतः कूपपातवदनिष्टोऽपि मशकादीनां निजप्राणत्यागोऽनाभोगवशेन म्रियमाणमशकादिकर्तृक एव, यदि मशकादीनां निजकायादिव्यापारो नाभविष्यत् तर्हि शरीरसम्पर्काभावेन निजप्राणत्यागोऽपि नाभविष्यद्-इति व्याप्तिबलेन मशकादियोगजन्यत्वात् / तथा चायोगिकेवलिनि मशकादिकका जीवविराधना बन्धाभाववती सम्भवत्यपि सयोगिकेवलिनि तु सा कथं स्यात् ? तत्र हिंसा भवन्ती तद्योगान्वयव्यतिरेकानुविधायित्वेन तत्कर्तृकापि स्यात्, न च केवलिनो जीवविराधनाकर्तृकार्यभावसम्बन्धेन जीवविर धनाविचारे कथं केवलिनो निर्देशो युज्यते ? इति // 70 // ' तत्र आहकारगसंबंधेणं तस्स णिमित्त स्सिमा उ मज्जाया। कत्ता पुणो पमत्तो णियमा पाणाश्वायस्य // 1 // ... व्याख्या-'कारगसंबंधेणं ' ति / कारकस्यापि करणादिरूपस्यायोगिकेवल्यादेः पश्चानुपूर्व्या प्रमत्तसंयतान्तस्य सम्बन्धेन तस्य साक्षात्कायस्पर्शप्रत्ययारम्भस्य निमित्तस्येयमाचारावृत्तिकदुक्ता मर्यादा-अयोगिकेवल्यादिकारकसम्बन्धमात्रेणैव साक्षादारम्भस्य बाह्यस्य निमित्तस्य प्रस्तुता फलाफलविचारणा कियत, नतु कर्तृकार्यभावसम्बन्धेन जीवविराधनाविचारः क्रियत इति नेतानुफ्पत्तिरित्यर्थः / कर्ता पुनः प्राणातिपातस्य नियमात् प्रमत्त एव, शास्त्रीयव्यबहारोग प्रमादवत एव प्राणाविपातकत्वव्यवस्थिते, ततो यदि कर्तृकार्यभावस'बन्धनैवात्र जीवविराधनाविचारः प्रस्तुतस्तदा पराभ्युपगमरीरमा केवलिन इवाप्रमासंमतस्यापि निर्देशोऽमामाणिक इति सर्वमेव वृत्तिकदुक्तं विशीर्येत / यदि For Private and Personal Use Only

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276