Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 228
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 217 योगा उच्यन्ते, जीवघातादिलक्षणारम्भादिजनकत्वेन कारणे कार्योपचारात् , शास्वसम्मतं च योगानामारम्भत्वम् / तदुक्तं भगवतीवृत्तौ-" ननु 'मिथ्यात्वाविरतिकषाययोगाः कर्मबन्धहेतच 'इति प्रसिद्धिः, इह तु आरम्भिक्यादयोऽभिहिता इति कथं न विरोधः ? उच्यते-आरम्भपरिग्रहशब्दाभ्यां योगपरिग्रहः, योगानां तद्रूपत्वात् , शेषपदेषु च शेषबन्धहेतुपरिग्रहःप्रतीत एवेति।” एतच्चायुक्तम्, आरम्भादिशब्दत्रयेण योगाभिधानस्य दुर्घटत्वाद्, एजनादिक्रियातिरिक्तकायादिसध्रीचीनजीवव्यापाररूपयोगसद्भावे प्रमाणाभावाद्, योगानां योगनिरोधरूपान्तक्रियायां प्रतिबन्धकत्वाभावाच्च नहि घटो घटनाशं प्रति प्रतिबन्धक इति / तस्मादे जनादिरहितो नारम्भादिषु वर्त्तते, तथा च न प्राणादीनां दुःखापनादिषु, तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवर्तीति भगवतीवृत्तावेवाग्रे व्यतिरेकप्रदर्शनादेजनादीनामारम्भादिद्वाराऽन्तक्रियाविरोधित्व व्याख्यानमेव न्याय्यमिति / यत्तु एवमपि यद्यारम्भादिशब्दैरुक्तप्रकारेणेहाव्याख्यातत्वात् साक्षाज्जीवनातोऽभिमतः, तर्हि “जीवे णं भंते ! सया समिअं एयइ" इत्यादिसामान्यसूत्रे सयोगिजीवः केवलिव्यतिरिक्त एव ग्राह्यः, अन्यथा " सत्तहि ठाणेहिं केवलि जाणेज्जा"-इत्यादि विशेषमूत्रविरोधेन सूत्राभिप्रायकल्पने मतिकल्पना महानर्थहेतुः-इत्यायुक्तं तदुपहासपात्रम् , वृत्तिकुदभिप्रायोल्लङ्घनेन स्वस्यैव मतिकल्पनाया महानर्थहेतुखात् , ' सत्तहिं ठाणेहिं ' इत्यादिसूत्रस्य भिन्नविषयत्वेन मकृतसामान्यसूत्रावधिकविशेषसूत्रस्य केनापि ग्रन्थकारणानुपदर्शितत्वाचेति // 65 // ___ स्यादियमाशङ्का-सकलसयोगिगतैजनादि क्रियासामान्यस्य न साक्षादारम्भादिनियतत्वम्, भगवतीवृत्तावेव सूक्ष्मपृथिव्यादीनां साक्षादात्मारम्भकत्वनिषेधाद्, एवं च भवत्यपि केवलिनः सदा साक्षादारम्भानभ्युपगमेन यदा तदभावस्तदा द्वाराभावादेजनादिक्रिययाऽप्रतिबन्धात्केवलज्ञानोत्पत्त्यनन्तरमेव केवलिनोऽन्तक्रियाप्रसङ्गः / यदि चान्तक्रियायां कदाचित् क्रियामात्रस्य कदाचित्र साक्षादारम्भस्यानियतविरोधित्वं स्वीक्रियते तदा नियतारम्भादिद्वारकत्वेन तद्विरोधित्वव्याख्यानविरोध इत्यत्राह'आरंजाइजुअत्तं तस्सत्तीए फुडेई (हिं) ण उ तेहि। तस्सत्तीविगमे पुण जोगणिरोहो अपडिबछो // 6 // 1 आरम्भादियुतत्वं तच्छक्त्यां स्फुटन तु तैः / तच्छक्तिविगमे पुनर्योगनिरोधोऽप्रतिबद्धः // 66 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276