Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir की तहेव कायध्वं सिया, एवं खलु तस्स भिक्खुस्स भिख्खुणीए वा सामग्गि अति / " एतवृत्तिर्यथा-स भिक्षुर्गृहादौ प्रविष्टः, तस्य च स्यात् कदाचित्परो गृहस्थः ' अभिहटु अंतो' इति अंतः प्रविश्य पतद्ग्रहे काष्ठच्छब्बकादौ ग्लानाद्यर्थ खण्डादियाचने सति बिडं वा लवणं खनिविशेषोत्पन्नं उद्भिज्ज वा लवणाकराशुत्पनं परिभाइ' त्तत्ति दातव्य विभज्य दातव्यद्रव्यात् कश्चिदंशं गृहीत्वेत्यर्थः। ततो नि:सृत्य दद्यात्, तथामकारं परहस्तादिगतमेव प्रतिषेधयेत् , ' तच्चाहचेति सहसा प्रतिगृहीतं भवेत् / तं च दातारमदूरगतं ज्ञात्वा स भिक्षुस्तल्लवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तल्लवणादिकमालोकयेद्दर्शयेद्, एतच्च ब्रूयाद् -- अमुक' इति वा, भगीनीति वा ! एतच्च लवणादिकं किं त्वया जानता दत्तमुताजानता ? एवमुक्तः सन् पर एवं वदेद् यथा पूर्व मयाऽजानता दत्तम् , साम्पतं तु यदि भवतोऽनेन प्रयोजनं ततो दत्तमेतत् परिभोगं कुरुध्वम् / तदेवं परैः समनुज्ञातं समनुसृष्टं सत्मासुकं कारणवशादप्रासुकं वा भुञ्जीत पिबेद्वा, यच न शक्नोति भोक्तुं पातुं वा तत् साधर्मिकादिभ्यो दद्यात् , तदभावे बहुपर्यापनविधि प्राक्तनं विदध्याद्, एतत्तस्य भिक्षोः सामग्र्यमिति / " न चापवादविषयोऽपि मनोव्यापारः सावद्यत्वात् केवलिनो न सम्भवतीति शङ्कनीयम् , अधिकृतपुरुषविशेषेऽधिकनिवृत्तितात्पर्यावगाहित्वेनास्य निरवचनाद्, अन्यथा देशषिरत्युपदेशोऽपि न स्यात् , तस्य चरणाशक्तपुरुषविषयत्वेनापवादिकत्वात् , अत एव चारित्रमार्गमनुपदिश्य देशविरत्युपदेशे स्थावरहिंसाऽमतिषेधानुमतेः क्रमभङ्गादपसिद्धान्त उपदर्शितः। यत्तु 'जलं वस्त्रगलितमेव पेयम् इत्यत्र " सविशेषणे०” इत्यादिन्यायाज्जलगलनमेवोपदिष्टं न तु विधिमुखेन निषिद्धोपदेशः कारणतोऽपीति, तदसद् , यतो जलगालनमपि जलशस्त्रमेव, तदुक्तमाचाराङ्गनियुक्तौ-१ उस्सिचण-गालण--धोअण्णे य उवगरण-कोस भंडे अ। बायरआउकाए एवं तु समासओ सत्य " // ति / अत्र गालनं 'घनमसणवखान्तेिन ' इति वृत्तौ सम्पूर्य व्याख्यातम् / तच्च त्रिविधं त्रिविधेन निषिदमिति विधिमुखेन तदुपदेशे निषिद्धस्यापवादतस्तथोपदेशाविरोधाद्, निषिदमपि हि क्वचित्कदाचित्कथञ्चिद्विहितमपि भवतीति / यत्तूतं द्रव्यहिंसाया अप्यनाभोगवशादयतनाजम्वत्वेन निषिद्धत्वमेवेति / तत्रायतनाजन्यहिंसायाः कटुकफ 1. उत्सेचन-गालन-धावनं चोपकरण-कोशभाण्डं च / बादराप्काये एतत्तु सैमासमा शस्त्रम् // For Private and Personal Use Only

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276