Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 184
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 वुकंतजोणि-थंडिल-अतसा दिन्ना विई (पीडि) अवि छुहाइ। तहवि ण गिण्हिसुं जिणो मा हु पसंगो असत्थहए” // यत्र भगवानावासितस्तत्र बहूनि तिलशकटान्यावासितान्यासन् / तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुःक्षयेणाचित्तिभूताः। ते च यघस्थण्डिले स्थिताः स्युस्ततो न कल्पेरन् , अत आह-स्थण्डिले स्थिताः, एवंविधा अपि त्रसैः संसक्ता भविष्यन्ति, अत आइ-अत्रसा:-तदुद्भवागन्तुकत्रसविरहिताः, तिलशकटस्वामिभिर्गृहस्थैश्च दत्ताः; एतेनादत्तादानदोषोऽपि तेषु नास्तीत्युक्तं भवति / अपि च ते साधवः क्षुधा पीडिता आयुषः स्थितिक्षयमकार्षुः, तथापि श्रीजिनो वर्द्धमानस्वामी नाग्रहीत् , मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थकरेणापि गृहितम् ' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः / युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् / यत उक्तम्" विषीदंति प्रमाणानि प्रमाणस्थैविसंस्थुलैः ' इत्यादि / अत्र हि स्वजीतकल्पातिरिक्तस्थले तीर्थकृतः साधुसमानधर्मता प्रोक्ता, सा चाशस्त्रोपहतसचित्तवस्तुनोऽग्रहणेनोपपादिता, तच्चातिप्रसङ्गनिराकरणाभिप्रायेण, स च श्रुतामामाण्यबुद्धयैव स्यात् न तु भगवता प्रतिवेवितमिति छद्मस्थबुद्धिमात्रेण, छद्मस्थैरुत्सर्गतः प्रतिषिद्धत्वेन ज्ञायमानयोरपि भगवतो निशाहिण्डन-भेषजग्रहणादिप्रवृत्तेः श्रवणाद्, अपवादतोऽप्रतिषिद्धत्वज्ञानात् , तद्दर्शनेन छद्मस्थानामतिप्रसङ्ग इत्युक्तौ च सिद्वाऽनायालेनैव भगवतोऽपवादपत्तिः , तस्मादुन्नतनिम्नदृष्टान्तप्रदर्शितपरस्परप्रतियोगिकप्रकर्षापकर्षशालिगुणोपहित क्रियारूपोत्सर्गापवादाभावेऽपि साधुसमानधर्मतावचनाद् भगवति मूत्रोदितक्रियाविशेषरूपयोस्तयोर्यथोचिततया सम्भवोऽविरुद्ध इति युक्तं पश्यामः, तथा च धर्मोपकरणानेषणीयादिविषयप्रवृत्तेर्भगवतः स्वरूपत आपवादिकत्वेन तव मते आभोगेन प्रतिषिद्धविषयप्रवृत्त्युपधानस्य योगाशुभतानियामकत्वात् तया भगवद्योगानामशुभत्वापत्तिर्वज्रलेपायितैव / यदि च यत्तु श्रुतव्यवहारशुद्धस्याप्यनेषणीयत्वेनाभिधानं तत् श्रुतव्यवस्थामधिकत्यैवावसातव्यम्, 'यथाऽयं साधुरुदयनो राजा' इत्यत्र राजखमगृहीतश्रामण्यावस्थामपेक्ष्यैवेति स्ववचनाश्रयणाद् भगवत्स्वीकृताना(नां) श्रुतव्यवहारसिद्धाना (नां) प्रतिषिद्धत्वाभिमतविषयप्रवृति(ती)नां वस्तुतो न प्रतिषिद्धविषयत्वम्, न 1 व्युत्क्रालयोनि-स्थण्डिल-अत्रता दत्ताः अपि पीडिता क्षुधा / तथापि मा ग्रहीत् जिनो मा खलु प्रसङ्गोऽशस्त्रहते // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276