Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 197 दप्रतिषेवणेऽप्यनादिसिद्धकल्प्यस्वादिलक्षणवस्तुस्वरूपाववोधको जिनोपदेशो :भवति / तथा साध्च्या उपसर्गकर्तारमधिकृत्य // पंचिंदियववरोषणा ‘कप्पि अ" ति निशीथचूर्णावुक्तं म पुनः स हन्तव्य इति विधिमुखेन जिनोपदेशो भवति '२सव्वे पाणा सव्वे भूआ सव्वे जीवा सव्वे सत्ता ण हन्तवा" इत्यायाम विरोधप्रसङ्गात् / यच्च दशाश्रुतस्कन्धचूौँ-" . 2 अवश्णचाई पडिहाणेज हि भणितं तदाचार्यशिष्याणां परवादनिराकरणे सामर्थ्य दर्शितम् / यथा-" "मि च्छदिठीसु पडिहएमु सम्मत्तं थिर होइ” त्ति श्रीसूत्रकृदाचूणौँ भणितम् / अत एव " "साहूणं चेइआण य' इत्यादौ सर्वबलेनेति स्वप्राणव्यपरोपणं यावदित्येक भः णितम्, न पुनर्मिनप्रवचनाहितकर्ता 'हन्तव्य' इति, जैनानां तथाभाषाय वक्तुमप्यनुचितत्वात् / यद्यपि सर्वबलेन निवारणे पञ्चेन्द्रियव्यापादन कादाचि कं भवत्यपि, तथापि ‘स व्यापादनीयो व्यापाद्यतां च' इत्यादिरूपेण मनो. व्यापारवानपि केवलीन भवति, तथाभूतस्यापि मनोव्यापारस्य सावद्यत्वेन प्रत्या ख्यातत्वाद् / न चापवादिकस्तथाव्यापारः सावधो न भविष्यतीति शनीयम्, यतोऽपवादप्रतिषेवणं च संयतेष्वपि प्रमत्तस्यैव भवति, कथं तहि सर्वोत्कृष्टनियताप्रमत्तस्य केवलिनोऽपीति ? परं पश्चेन्द्रियव्यापादनभयेन यदि सति सामध्ये प्रव. चनाहितं न निवारयति, तर्हि संसारद्धिदुर्लभबोधिता चेत्यादि श्रीकालिकाचार्यकथादौ भणितम् / अहितनिवारणे च क्रियमाणे कदाचित्पश्चेन्द्रियव्यापत्तौ पायश्चित्तप्रतिप्रत्याशयस्य शुद्धत्वाजिनाज्ञाऽऽराधकः सुलभबोधिश्चेत्यादिरूपेण वस्तुस्वरूपावबोधको जिनोपदेशो भवतीति तात्पर्यम् / एवं जिनोपदेशेन वस्तुस्वरूपमवगम्य स्वत एवं यथौचित्येन प्रवृत्तिनिवृत्तिभ्यां जिनाज्ञाराधको भवतीति जिनोपदेशस्य कल्प्याकल्प्यतावबोध एव चरितार्थत्वाजलजीवविराधनानुज्ञा केवलिनः कलङ्क एव / न च नद्युत्तारस्य कारणत्वेन जलजीवविराधनाऽऽप्यापवादिकीति तत्र जिनोपदेशो भविष्यतीति शङ्कनीयम्, अचित्तजलनधुत्तारस्य भावापत्त्या तस्या नद्युत्तारे कारणत्वाभावात् / तस्मान्नद्युत्तारस्य कारणं न जलजीवविराधना, किन्तु पादादिक्रियैवेति / एतेन 'जलं वस्त्रगलितमेव पेयम् नागलितम्' इत्युपदिशता केवलिना जले जीवविराधना सचित्तजलपान चोपदिष्टं भविष्यतीति शङ्काऽपि परास्ता / यतः" सविशेषणे” इत्यादिना न्यायेन तत्र जलगलनमेवोपदिष्टम्, 1. पञ्चेन्द्रिय व्यपरोपणा कल्प्या इति // 2. सर्वे प्राणाः सर्वे भूताः सर्वे जीवाः सर्वे सस्वा न हन्तव्याः // 3. अवर्षचादिन प्रतिहस्यात् / 4. मिध्यारक्षित प्रतिहतेषु सम्यक्त्वं स्थिरं भवति।५..साधूनां चैत्यानां च / For Private and Personal Use Only

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276