Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher: 

View full book text
Previous | Next

Page 209
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तञ्च त्रसजीवरक्षार्थमिति / न च केवलिना जीवघातादिकं साक्षादनुज्ञातमिति न श्रूमः, किन्तु विहारादिकमनुजानता तदविनाभावेन जायमानमनुज्ञातमित्यस्यापि वचनस्यावकाशः, एवं सति गजमुकुमालश्मशानकायोत्सर्गमनुजानतः श्रीनेमिनायस्य तदविनाभावितदीयशिरःप्रज्वालनस्याप्यनुज्ञापत्तेः / न च नद्युत्तारे जलजीवविराधना यतनया कर्त्तव्येति जिनोपदेशो भविष्यतीत्यपि सम्भावनीयम, यतनाविराधनयोः परस्परं विरोधाद्, यतना हि जीवरक्षाहेतुरयतना च जीवघातहेतुरिति / तस्माज्जीवविराधना नियमादयतनाजन्यैव, अयतना चान्ततो जीवघातवदनाभोगजन्याशक्यपरिहारेणैव,जीवरक्षा च यतनाजन्यैवेत्यनादिसिद्धो नियमो मन्तव्याअत एव छमस्थसंयतानामुपशान्तवीतरागपर्यन्तानां यतनया प्रवर्त्तमानानामपि या विराधना सा नियमादनाभोगवशेनायतनाजन्यैव,परमपमत्तसंयतानां नातिचारहेतुरपि,आशयस्यशुद्धत्वात् / एतच्च सम्भावनयाप्यात्मकृतत्वेनाज्ञातायां छअस्थसाक्षाकारगम्यजीवविराधनायामवसातव्यम्, ज्ञातायां च प्रायश्चित्तपतिपित्सोरेव, अन्यथा तु निःशूकतया संयमापगम प्रतीत एव। न चापमत्तानामयतना न भविष्यतीति शङ्कनीयम्, अनाभोगजन्यायतनायाश्छद्मस्थमात्रस्य सत्त्वेनाप्रमत्तताया अनावाधकत्वात, तेन संयतानां सर्वत्राभ्यनाभोगजन्याशक्यपरिहारेण जायमाने जीवघातमृषाभाषणाद्यशे जिनोपदेशो न भवत्येव, तथाभूताया अपि विराधनाया अयतनाजन्यत्वेन निषिद्धत्वाद्, अत एव संयतानां द्रव्यतोऽपि हिंसा कर्मवन्धकारणम्, असत्यपि कृतप्रत्याख्यानभङ्गेनालोचनाविषयः। यदागमः-१ से अपाणाइवाए चउबिहे पण्णत्ते,तं०-दवओ खित्तओ कालओ भावओ” इत्यादि प्रत्यारव्यानं च सर्वविरतिसिद्धयर्थमेव, तस्या अपि द्रव्यत आश्रवरूपखात् , सूक्ष्मपृथिव्यादीनामिवाविरतिप्रत्ययकर्मबन्धहेतुत्वात् , भावहिंसायाः कारणबाच्च; एतेन यत्र कापि धार्मिकानुष्ठाने सम्भावनयाप्यवयं भवति तदनुष्ठानविषयको जिनोपदेशो न भवति, तावन्मात्रस्याप्याश्रवस्योपदेशविषयत्वापत्त्या कृतसर्वसावधपत्याख्यानवतः प्रत्याख्यानभङ्गेन 'केवली यथा वादी तथा कर्ता नभवेद्' इत्येवं प्ररूपणात्मकं पाशचन्द्रमतमप्युपेक्षितं द्रष्टव्यम्, जैनप्रवचने प्रागुक्तभकारेण तदंशे जिनोपदेशापत्तेरेवानङ्गीकारात्; तस्मादयं भावा-यद्वस्तुजातं चिकीर्षितकार्यस्य प्रतिकूलमननुकूलं वा भवेत्तदविनाभावसम्बन्धेन जायमानमप्यनुकूलकारणवदुपदेशविषयो न भवति / यथा नधुत्ताराद्युपदेशे जीवघातो यथा वा क्षुद्वेदनाद्युपशमनार्याहारविधौ तिक्तम १स प्राणातिपातश्चतुर्विधः प्राप्तः, तद्यथा-द्रव्यतः श्रेत्रातः कालतो भाषत। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276