Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 183 कुवतामशक्यपरिहारा हिसा सूक्ष्मस्थूलजीवविषयकभेदेऽप्यशक्यपरिहारत्वेन. समानैव, विषयभेदात् तद्भेदं तु व्यवहारेण न वारयामः ।अत एवाब्रह्मसेवायामपि देशविरतस्य कृतसङ्कल्पमूलस्थूलजीवहिंसाप्रत्याख्यानाभङ्गान्न व्याधादिवढुष्टत्वम् / न चैवं देशविरतस्येव साधोरप्याभोगेन पृथिव्यादिवधे न दुष्टत्वमिति साधोः प्रत्याख्यानभादोषसमर्थनार्थ पृथिव्यादिजीवाभोगोऽप्यवश्यमभ्युपेयः। यदि च स्थूलत्रसविषयक एवाभोगोऽभ्युपगम्येत, तदा तद्विषयैव हिंसकान्ततो दुष्टा स्यात् , न चैवं जैनप्रक्रियाविदो बदन्ति, तैः क्षुद्रमहत्सववधसादृश्यवसदृश्ययोरनेकान्तस्यैवाभ्युपगमात् / तदुक्तं सूत्रकृताङ्गे 'जे केइ खुद्दगा पाणा अदुवा संति महालया। सरिसं तेहि बेरंति असरिसं ति य णो वए // एतेहिं दोहिं ठाणेहिं ववहारो ण विजई। एतेहिं दोहिं ठाणेहिं अणायारं तु जाणए ॥"त्ति एतद्वतियथा-"ये केचन क्षुद्रकाः सत्वाः पाणिन एकेन्द्रियद्वीन्द्रियादयोऽसकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते, तेषां क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महान् वाऽऽलयः शरीरं येषां ते महालया हस्त्यवादयस्तेषां च व्यापादने सदृशं वैरमिति वज्र-कर्म विरोधलक्षणं वा वैरं सदृर्श समानम्, तुल्यप्रदेशत्वात् सर्वजन्तूनापित्येवमेकान्तेन नो वदेत् / तथा विसदृशमसदृशम, तद्व्यापत्तौ वैरं कर्मबन्धो विरोधो वा, इन्द्रियविज्ञानकायानां विसदृशत्वात् , सत्यपि प्रदेशतुल्यत्वे न सदृशं वैरमित्येवमपि नो वदेत् / यदि हि वेध्यापेक्षयैव कर्मवन्धः स्यात् ततस्तद्वशात् कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्यते; न च तशादेव बन्धः, अपि त्वध्यवसायवशादपि; ततश्च तीव्राध्यवसायिनोऽल्पकायसश्वव्यापादनेऽपि महद्वैरम, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति / एतदेव सूत्रेणैव दर्शयितुमाह- एतेही 'त्यादि। आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा स्थानयोरल्पमहाकायव्यापादनकर्मबन्धसदृशत्व (विसदृशत्व)योर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते। तथाहि-न वध्यस्य सदृशत्वमसदृशत्वं वैकमेव 1 येऽपि क्षुद्रकाः प्राणा अथवा सन्ति महालयाः / सदृशं तैरमिति असशमिति च नो वदेत् // एताभ्यां द्वाभ्यां स्थानाभ्यां व्यवहारो न विद्यते / पताभ्यां द्वाभ्यां स्थानाभ्यामनाचार तु जानीयात् / For Private and Personal Use Only

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276