Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 'बजतोय'त्ति / तत्र नद्युत्तारे जलजीवविराधनामनिष्टां साक्षावर्जयन् वर्जनोयामभ्युपगच्छेश्च जलजीवानाभोग जल्पयन् किं न लजसे ? अयं भावा-नातारे बहुजलप्रदेशपरित्यागेनालजलप्रदेशमवेशरूपा यतना तावत्वयापि स्वीक्रियो, सा च जलजीवानाभोगाभ्युपगमे दुर्घटा, स्वल्पजलं सचित्तं भविष्यति बहु जलं चाचित्तमिति विपरीतप्रवृत्तिहेतुशङ्कापिशाचीपचारस्यापि दुरत्वाद् / भगवदुक्तयतनाक्रमप्रामाण्यानेयं शङ्केति चेत् , तर्हि यतनाया अपि बहुतरासत्पत्तिनिवृत्तिरूपाया विकेन परिज्ञानं न्यूनाधिकजलजीवविराधनाभोगाधीनमिति व्यवहारसचित्ततया जलजीवाभोगाभ्युपगमावश्यकत्वात् तब वद्(तो)व्याघात एव महात्रपाकारणमिति / किञ्च-नद्यादिजलजीवानां निश्चयतश्छमस्थानां सचित्तत्वापरिज्ञानेऽपि तत्र स्थितपनकसेवालादीनां निश्चयतोऽपि सचित्तत्वं परिज्ञायते एव / तदुक्तमोघनिर्युक्तो 'सन्चो अणंतकाओ सञ्चित्तो होइ णिच्छयणयस्स / ववहारओ अ सेसो मीसो पम्हाणरोट्टाइ // 1 // " " एतवृत्तिर्यथा-सर्व एवानन्तवनस्पतिकायो निश्चयनयेन सचित्तः, शेषः परीतवनस्पतिर्व्यवहारनयमतेन सचित्तो मिश्रश्व प्रम्लानानि कुसुमानि पनि च, 'रोट्टो लोट्टो तत्थ तंदुलमुहाई अत्यंति, तेण कारणेन मीसो भनइत्ति / " ते च पनकशेवालादयो जलेऽवश्यं भाविन इति तद्विषयषिराधना निश्चयतोऽप्याभोगेन सिद्धेति / तत्रानाभोगेनैव जीवविराधनेति दुर्वचनम् / न च ते तत्रास्माभिः प्रत्यक्षतो न दृश्यन्ते, अतस्तविराधनाऽनाभोगजैवेति वक्तव्यम्; स्वच्छस्ताकजलनधादिषु पनकादीनामस्माभिरप्युपलभ्यमानत्वेन 'नास्माभिस्ते तत्र दृश्यन्त'-इत्यस्यासिद्धत्वात् / किंच आगमवचनादपि तत्र तदवश्यंभावी निश्चीयते / तदुक्तंप्रज्ञापनातृतीयपदवृत्तौ-"बादरतेजस्कायिकेभ्योऽसख्येयगुणाः प्रत्येकशरीरवादरवनस्पतिकायिकाः, तेभ्यो बादरनिगोदा असङ्ख्येयगुणाः, तेषामत्यन्त सूक्ष्मावगाहनत्वाद्, जलेषु सर्वत्रापि च भावात् / पनकसेवालादयो हि जलेऽवश्यभाविनः, ते च बादरानन्तकायिका इति / तथा बादरेष्वपि मध्ये सर्वबहवो वनस्पतिकायिकाः, अनन्तसङ्ख्याततया तेषां प्राप्यमाणत्वात् / ततो यत्र ते वहवस्तत्र ब 1 सर्वोऽनन्त कायः सचित्तो भवति निश्चयनयस्य / व्यवहारतश्च शेषो मिश्रः प्रम्लानरोद्यादिः // For Private and Personal Use Only

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276