Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मान्यस्य भगवति नासम्भवस्तदाऽपवादविशेषस्यैव तथात्वे तत्सामान्यस्यापि भगवत्यनपायत्वमेव / युक्तं चैतत् , तीर्थकृतोऽप्यतिशयाधुपजोवनरूपस्वजीतकल्पादन्यत्र साधुसामान्यधर्मताप्रतिपादनात् / तदुक्तं बृहत्कल्पभाष्यवृत्योः-"परः पाह-पदि यद्यत्माचीनगुरुभिराचीण तत्तत्पाश्चात्यैरप्याचरितव्यम्, तर्हि तीर्थकरैः प्राकारछत्रत्रयादिका प्राभूतिका तेषामेवार्थाय सुरैर्विरचिता समुपजीविता, तथा वयमप्यस्मनिमित्तकृतं कि नोपजीवामः। मूरिराह 'कामं खलु अणुगुरुणो धम्मा तह वि हु ण सबसाहम्मा। गुरुणो जे तु अइसए पाहुडिआई समुवजीवे // 1 // काममनुमतं खल्वस्माकं यदनुगुरवो धर्मास्तथापि न सर्वसाधाधि न्त्यते, किन्तु देशसाधादेव / तथाहि-गुरवस्तीर्थकराः, यत्तु यत्पुनरतिशयान् प्राभृतिका सुरेन्द्रादिकृता समवसरणरचना तदादीन् आदिशब्दादवस्थितनखरो माधोमुखकण्टकादिसुरकृतातिशयपरिग्रहः; समुपजीवन्ति स तीर्थकुज्जीतकल्प इति कृत्वा न तत्रानुधर्मता चिन्तनीया / यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते / सा चेयमाचीर्णति दयते, २सगडदहसमभोमे अविअ विसेसेण विरहिअतरागं / तहवि खलु अणाइन एस णुधम्मो पवयणस्स // 1 // यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रवाजनाथ सिन्धुसौवीरदेशवतंसं वीतभयं नगरं प्रस्थितस्तदा किलापान्तराले बहवः साधवः क्षुधास्तृिषार्ताः संज्ञाबाधिताच बभूवुः / यत्र भगवानावासितस्तत्र तिलभृतानि शकटानि पानोयपूर्णच ह्रदः समभौमं च गर्ताबिलादिवर्जितं स्थण्डिलमभवद्, अपि च तत्तिलोदकस्थण्डिलजातं विरहिततरमतिशयेनागन्तुकैस्तदुत्थैव जीवैर्जितमित्यर्थः / तथापि खलु भगवता नाचीण नानुज्ञातम्-एषोऽनुधर्मः प्रवचनस्य सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एव धर्मोऽनुगन्तव्य इति भावः / एतदेव विवृणोति 1 काम खलु अनुगुरवो धर्मास्तथापि खलु न सर्वसाधर्म्यात् / / गुरवो यत्त्वतिशयान् प्राभृतिकादीन् समुपजीवन्ति // 2 शकट-द-समभौममापि च विशेषेण विरहिततरम् / तथापि खल्वनाचीर्णमेषोऽनधर्मः प्रवचनस्य / For Private and Personal Use Only

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276