Book Title: Dharmpariksha
Author(s): Yashovijay
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथाऽस्मादुत्सूत्रप्रवृत्तिपतिवन्धिका भावत ईर्यापथिकी क्रियैव, यथाख्यातचारित्रप्रतिबन्धिका च मोहनीयोदयजन्या साम्परायिकी क्रिया भवतीति सम्यपर्यालोचनायामुपशान्तवीतरागस्य नोत्सूत्रप्रवृत्तिनवा यथाख्यातचारित्रहानिरिति चेत् / न, द्रव्यवधस्य गर्हणीयत्वे प्रतिषिद्धपतिषेवणरूपत्वे च तेनोपशान्तमोहस्यापि यथाख्यातचारित्रस्य निर्ग्रन्थवस्य च विलोपप्रसङ्गस्य वज्रलेपखात् / " २परिहारविसुद्धियसंनए पुच्छा, गो० णो पडिसेवए होजा, अपडिसेवए होजा / एवं जाव अहक्खायसंजए कसायकुसीले पुच्छा, गो० णो पडिसेवए होजा, अपडिसेवए हुजा, एवं णियंठेवि, एवं सिणाए वि / " इत्याद्यागमेन प्रतिषिद्धप्रतिषेवणस्योपरितनचारित्रनिग्रन्थत्रयविरोधिताप्रतिपादनात् संयमप्रतिकूलार्थस्य सज्वलनकषायोदयात् सेवकः-प्रतिवेवक इति प्रतिषेवणाद्वारे व्याख्यानात् प्रतिवेवणाविशेषेणैव यथाख्यातचारित्रादिविरोधव्यवस्थितेः // अनाभोगजद्रव्यहिंसायाः प्रतिषिद्धप्रतिषेवणरूपत्वे उपशान्तमोहत्तित्वे च न बाधकमिति चेत् / न, प्रतिषेवापदविषयविभागेऽनाभोगजपतिषेवाया अपि परिगणनाद् / यदागमः-" २दसविहा पडिसेवणा पण्णत्ता। तं०-दप्प-प्पमाय-ऽणाभोग-आउरे आवईइ य संकिए सहसका(र)-भय-प्पदोसा य वीमसत्ति / " तस्माद्व्यहिसायाः प्रतिषेवणारूपवाभ्युपगमे तवाप्युपशान्तमोहस्य प्रतिषेवित्वं स्यादित्यप्रति षेविखव्याप्ययथाख्यातचारित्रनिर्ग्रन्थखयोस्तत्र का प्रत्याशा ? मोहोदयविशिष्टप्रतिषेवणत्वेनोत्सूत्रप्रवृत्तिहेतुमभ्युपगम्य वोतरागे मोहसत्ताजन्यप्रतिषेवणाश्रयणेऽपसिद्धान्तादिदोषा दुर्द्धरा एव प्रसज्येरन् , मोहोदयसत्ताजन्योत्सूत्रप्रवृत्तिहेतुप्रनिषेवणाभेदस्य कापि प्रवचनेऽश्रुतखात् , प्रत्युत कषायकुशीलादिपरिहारविशुद्धिकायुपरितननिर्ग्रन्थसंयमत्रयस्याप्रतिषेविखाभिधानाद् / मोहोदयमात्रमपि न प्रतिषेवणाजनकमिति तत्सत्ताजन्यप्रतिषेवणवार्तापि दूरोत्सारितैवेति तस्या उत्सूत्रप्रवृत्तिहेतुत्वे मोहोदयविशिष्टत्वं तन्त्रमित्यत्र मूत्रसम्मतिप्रदर्शनमत्यसमअसम्, ततः पुलाकबकुशपतिसेवाकुशीलत्रयस्यपकृष्टसंयमस्थाननियतसंज्वलनोदयव्याप्य एत्र व्यापारविशेषः प्रतिषेवणारूपः स्वीकर्तव्यः, स एव च साधूनां गर्हणीय 1 परिहारविशुद्धिकसंयते पृच्छा, गौतम ! न प्रतिषेधको भवेत, अप्रतिषेवको भवेद, एवं यावत् यथाख्यातसंयते कषायकुशीले पृच्छा, नो प्रतिषेवको भवेद अप्रतिषेवको भवेत् / एवं निर्ग्रन्येऽपि, एवं स्नातकेऽपि // 2 दशविधा प्रतिषेवणा प्रसप्ता, तद् यथा-दर्प-प्रसादा-लामोगा- तुरापदश्च शडिस. सहलात्कार-भय-प्रद्धेषाश्च-विमर्श इति ! For Private and Personal Use Only

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276