Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
||८||
।। ३६ ।। भवितव्यतया तावन्नरेन्द्रो वाजिकेलये । व्रजंस्तत्रागतोऽश्रौषीद्विरं तेषां सुधाश्रवाम् || ३७ ॥ वाजिक्रीडां परित्यज्य, विस्मितात्मा नरेश्वरः । तत्रागत्य पदाम्भोजं, ववन्दे वन्दे विनयी गुरोः || ३८ ॥ यतः - विनयं राजपुत्रेभ्यः, पण्डितेभ्यः सुभाषितम् । अनृतं द्यूतकारेभ्यः, स्त्रीभ्यः शिक्षेच्च कैतवम् ॥ ३९ ॥ प्रतिध्वनिविधायिन्या, सुधासोदरया गिरा । तदग्रे विदधे धर्मदेशनां श्रीगुरुस्तदा ॥ ४० ॥
आर्यदेशकुलरूपबलायुर्बुद्धिबन्धुरमवाप्य नरस्त्वम् । धर्मकर्म न करोति नडो यः पोतमुज्झति पयोधिगतः सन् ॥४१॥ वनवैभव, चिन्तातुरेण सुकृतं न कृतं कदाचित् ।
वैवाहिक व्यतिकराकुलितस्य तस्य, नो पाणिपीडनविधिः स्मृतिमाजगाम ।। ४२ ॥ आदित्यस्य गतागतैर रहः संक्षीयते जीवितं, व्यापारैबैहुभारकर्मगुरुभि कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च, नोत्पद्मते, पीत्वा मोहमयीं प्रमादमदिरा मुन्मत्तभूतं जगत् ॥ ४३ ॥ विषयाः पञ्च निद्राश्च चतस्रो विकथास्तथा । कषायाः षोडश द्वेधा, मद्यं चेति जिनोदितैः ॥ ४४ ॥ द्वारैर्द्वात्रिंशतोत्सिक्तं, प्रमादं हन्ति यो रिपुम् । सोऽत्र मगधवेश्येव, लभते विजयध्वजम् ।। ४५ ।। युग्मं ।
अभूद्राजगृहे पुण्यलक्ष्मीलीलागृहे पुरे । वेश्या मगधसेनाख्या, विख्याता रूपसंपदा ||४६ || अन्या विज्ञाननृत्यादिकलानां कुल मन्दिरम् | सुरेन्द्रसुन्दरीतुल्या, नाम्ना मगधसुन्दरी ॥ ४७ ॥ परस्परं तयो रूपसौन्दर्याखर्वगर्वयोः । निजानेककलाभ्यासे, विवादोऽभूद्दिवानिशम् ॥ ४८ ॥ ततो भूपादिभिः प्रोचे, तयोर्दर्पाभिभूतयोः । दर्शयतां कलां स्वां स्वां, संसदः

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102