Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 23
________________ धर्मोपदेश-द ॥१७॥ त्सच्यते स किम् ॥९॥ प्रबर्धमानः क्रोधोऽयं, किमकार्य करोति न। अज्ञे हि द्वारका द्वैपा-यनक्रोधानले समित ॥१०॥ क्रुभ्यतः कार्यसिद्विर्या, न सा क्रोधनिबन्धना । जन्मान्तरार्जितो स्वि-कर्मणः खलु तत्फलम् ॥११॥ स्वस्य लोकदयोच्छित्यै, नाशाय स्वपरार्थयोः । धिगहो! दधति क्रोध, शरीरेषु शरीरिणः ।१२॥ क्रोधान्धाः पश्य निघ्नन्ति, पितरं मातरं गुरुम् । मुहृदं सोदरं दारा-नात्मानमपि निघृणाः ॥१३॥ क्रोधवास्तदद्वाय, शमनाय शुभात्मभिः । श्रयणीया क्षमबैक, संयमारामसारणिः ॥१४॥ आ०-अपकारिजने कोपो निरोद्धं शक्यते कथम् । शक्यते सत्वमाहात्म्याद्-यद्वा भावनयाऽनया ॥१५॥ अङ्गी-|* कृत्यात्मनः पापं, पो मां बाधितुमिच्छति । स्वकर्मनिहि(ह)तायास्मे, कः कुप्येद् बालिशोऽपि सन् ॥१६॥ प्रकुप्याम्यपकारिभ्य-इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य, कर्मणे दुःखहेतवे ॥१७।। अपेक्ष्य लोष्टक्षेप्तारं, लोष्टं दशति मण्डलः। मृगारिः शरमप्रेक्ष्य, शरक्षेप्तारमृच्छति ॥१८॥ यः परः प्रेरितः क्रुरे-मा कुप्यति कर्मभिः । तान्युपेक्ष्य परे क्रुध्यन् , किं भये भषणभियम्।।१९।। श्रूयते श्रीमहावीरः, क्षान्त्यै म्लेच्छेषु जग्मिवान् । अयत्नेनागतां धान्ति, वोढुं किमिव नेच्छसि ॥२०॥ त्रैलोक्यप्रलयत्राण-क्षमाश्चेदाश्रिताः क्षमाम् । कदलीतुल्यसत्त्वस्य, क्षमा तवन किं क्षमा!॥२१॥ तथा किं नाकृथाः पूण्य, यथा कोऽपिन बाधते ? । स्वप्रमादमिदानीं तु, शोचमकीकुरु क्षमाम् ॥२२॥ क्रोधान्धस्य मुनेश्चण्ड-चण्डालस्य च नान्तरम्। तस्मात् क्रोधं परित्यज्य, भजोज्ज्वलधियां पदम् ॥२३॥ महर्षिः क्रोधसंयुक्तो-निष्क्रोधः कूरगड्डुकः । ऋषि मुक्त्वा देवताभि-र्ववन्दे कूरगइडुक: २४॥ अरुन्तुदैवचःशस्त्र-स्तुधमानो विचिन्तयेत् । चेत् तथ्यमेतत् का कोपो-ऽथ मिथ्योन्मत्तभाषितम् ॥२५॥ वधायो

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102