Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 80
________________ 1७४|| u -SCRECI-RITERN भादः समृद्धविधिवर्द्धित शुद्धबुद्धि-भुक्त्वा सुपर्वसुखमेति च मुक्तिसौख्यम् ॥ ३४॥ ॥ इति भीरत्नसिंहसूरीश्वरशिष्य श्रीचारित्रसुन्दरगणिविरचिते आचारोपदेशे पश्चमो वर्गः ।। ॥ षष्ट वर्गः। ___ श्रादो विधायः सदमै कमतो निर्वृतिं व्रजेत् । अतृप्तमानसः कुर्याद्धर्मकर्माणि नित्यशः ॥१॥ धर्मादधिगतैश्वियों | Pा धर्ममेव निहन्ति यः । कथं शुभायतिसवी स्वस्वामिद्रोहपातकी ॥२॥ दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः। आराध्यः || सुधिया शश्वद्भुक्तिमुक्तिफलमदः॥३॥ देयं स्तोकादपि स्ताकं न व्यपेक्षो महोदयः । इच्छानुरूपो विभवः कदा कस्य र भविष्यति ॥ ४॥ ज्ञानवान ज्ञानदानेन् , निर्भयोऽभयदानतः । अन्नदानात्सुखी नित्यं नियाधिर्मेषजाद्भवेत् ।।५।। कीर्तिः & संजायते पुण्यान्न दानाद्यञ्च कीर्तये । कैश्चिद्वितीर्यते दानं ज्ञेयं तद् व्यसनं बुदैः॥ ६॥ दातुर्दानमपापाय ज्ञानिनां न |8| प्रतिग्रहः । विषशीतापही मन्त्रबन्हौ किं दोषमाजिनौ ॥ ७ ॥ व्याजे स्याद् द्विगुणं वित्तं व्यसाये चतुर्गुणम् । क्षेत्रे शतगुणं ! ६ मोक्तं पात्रेऽनन्तगुणं भवेत् ॥ ८॥ चैत्यप्रतिमापुस्तक श्रीसंघभेदरूपेषु । क्षेत्रेषु सप्तसु धनं वपेद् भूरिफलाप्तये ॥९॥ चैत्यं यः कारयेद्वन्यो जिनानां भक्तिभावितः । तत्परमाणुसंख्यानि पल्यान्येष सुरो भवेत् ॥१०॥ यत्कारितं चैत्यगृह तिष्ठेद्यावदनेहसम् । स तत्समयसंख्यानि वर्षाणि त्रिदशो भवेत् ॥ ११ ॥ सुवर्णरूप्यरत्नमयीं दृषल्लेपमयीनपि । कारयेघोहतां मूी स वै तीर्थकरो भवेत् ॥ १२॥ अंगुष्ठमात्रामापि यः प्रतिमा परमेष्ठिनः । कारयेदाप्य शक्रत्वं सलमत्परम

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102