Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥१४॥
द्वीन्द्रियाश्च त्रिकेन्द्रियाः। जीवारनुक्रम पुण्यवन्तः किल भवन्ति हि ॥१५४॥पञ्चेन्द्रियाः सन्ति जीवाः पशुमादयः खलु । तेष्वपि मनुजाः पुण्यवन्तः पशोरपेक्षया ॥१५५॥ धर्मन्यूनाधिकान् मल् अपि भूपाश्च निधनाः । गृहस्थाः साधवः केऽपि सन्त्येतत्सुकृतीफलम् ॥१५६।। पशोरमस्य जीवानां समं विज्ञाय यो नरः । भुनक्ति च पशोर्मीसं नृमांस नाति स कथम् ! |॥१५७।। यतस्तद् बुद्धथनुसारेण मनुजान्नपशुस्थिताः । जीवाः समानाः सन्तीति नादृतव्यं च तद् वचः ॥१५८॥ किन्तु
सर्वेषु जीवेषु पुण्यस्योपचयापचयम् । अस्त्यतोऽल्पपुण्यवतां वधे पापं च स्वल्पकम् ॥१५९॥ सिद्धयत्येवं च सुतरां अल्पपुण्यात्मभि र्यदा। कार्य सिद्धयेत्तर्हि वधानहा॑तिपुण्यभाक् ॥१६०॥ एवं यदाऽन्नरस्माकम् कार्य सिध्यति शोभनम्। तदाऽधिकेन्द्रियाणां हि सानां भक्षणं वृथा ॥१६१॥ अन्यच्चेश्वरनिर्दिष्टा दया मांसभुजां हृदि । न जायते कथमपि जानीहीदं च निश्चितम् ॥१६२॥ एवं हीरोपदेशेन कासिमखानश्च शासकः । ननन्द तस्य हृदये दयाप्याविरभूद् बहु ॥१६३।। ततः सुरीश्वरःखानं महिषाऽजापतत्रिणाम । हिसानिवारणार्थाय संयतानां च बन्दिनाम् ॥१६४॥ उन्मोचनाय च तथाऽजिज्ञपच्चाविलम्बितम् ।सुरेरनुज्ञया खानः उक्तं कार्यमनुष्ठितः ॥१६५।। पश्चात् स खानो गच्छात्तौ पहिर्भूती यती पुनः । स्वगच्छे ग्रहणार्थाय मार्थयामास तं गुरुम् ॥१६६। खानपार्थनया सरिर्दयाद्रहृदयेन च । मावेशयत् पुनर्गच्छे तेज सामलरो॥१६७।। एवं सरीश्वरो हीर: कासिमखानं च शासकम् । उपदिश्य यथायोग्य जगामोपाश्रयं ततः ॥ १६८॥
सुलतानो मुरादः पश्चाशदधिके वर्षे षोडशे शव के यदा। पाटनस्य महासंधैस्संयुतः श्रीजगद्गुरुः ॥ १६९॥ श्रीसित्ताचलयात्रार्य

Page Navigation
1 ... 98 99 100 101 102