Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 83
________________ मंत्रह धर्मोपदेश119.911 1-ORGEOGe%2-% Ai%C4%AEk सूरीश्वरास्पदमपिरलचकारः॥१०॥ बृहस्पतिसमं ज्ञाने राकेन्दमिवनिर्मलम् । प्रतापे भानतुल्यं तं क्षमायां पृथिवीनीभम् | ॥ ११॥ समुद्रमिव गांभीर्य, दयामृति तपस्विनम् ॥ सत्यधर्मोपदेष्टारं । भवसागरतारकम् ।। १२॥ विजयहर्षसूरीशं, षटः त्रिंशद्गुणसंयुतम् । श्रीमन्महेन्द्रसूरीशः शान्तो ज्ञानतपोनिधिः ॥ १३ ।। शास्त्रपारंगतः सौम्यः, कल्याणसरिपुङ्गवः ।। पन्यासपदसंमान्यो, मङ्गलविजयोगणिः॥१४॥ सुमतिःपूर्णानन्दो जिनेन्द्र विजयस्तथा एषा शिष्यावलिर्भक्त्या मुहुः स्तौतिसदा गुरुम् ॥ १५॥ बाणेन्दुखाक्षिमित (२०१५) वैक्रमवत्सरेत-तीयादिने गुरुवराय तपस्यमासे । शुक्ले जिनेन्द्रविजयेन कृतापिता च । श्री हर्षसूरिसुगुरोलंघु जीवनामा ॥ १६ ॥ ॥ जगद्गुरु भट्टारक श्री होरविजयसूरीश्वर संक्षिप्त जीवनचरितम् ॥ महजगत्तापनिरासहेतुं, परोपकारार्थधृतावतारम् । श्रीनीतिसूरीश्वरपूज्यपादं, नमामि वागबुद्धिविर्वधनार्थम् ॥१॥ प्रारंभः- वैराग्यपूर्णहृदयाः त्यक्तमूर्छा जगृहुश्च चारित्रम् ।। सुविहितसाधुप्रभवः श्री हीरविजयसूरीन्द्राः ॥२॥ अस्तिश्री गुर्जरदेशे तारंगगिरि नामकं । तीर्थ तस्याधित्यकायां कैलाशशिखरोन्नतम् ॥३॥ शृङ्गं कोटिशीलानाम मुनिमोक्षपदायकम्। नागेन्द्रैस्सेवितस्तत्र भुक्तिमुक्तिप्रदायकः ॥४॥ शंखेश्वर पार्श्वनाथो भगवान् राजते स्वयम् । तं समानचतुः पूर्व नमिविनमिकिन्नरौ ॥५॥ ततस्ता प्रतिमामिन्द्रः स्वर्गे सम्पूज्य शास्त्रवत् । गिरनारगिरेः कुटे स्थापयामास तां तदा ॥६॥ सूर्याचन्द्रमसौ तस्मात् स्थानान्नीत्वा स्वधामनि । समानयं गिरेः कुटे स्थापनां चक्रतुः पुनः॥७॥ तत्रता धरणेन्द्रो हि समानीतः श्री पूज्य विजय जिनेन्द्रसूरि-धनारीवाला

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102