Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 81
________________ संग्रह धमोरदेश ७ ॥ R-A-A-CA- 648:044-458794-994-+ पदम् ॥१३॥ धर्मदुमूलं सच्छास्त्रं जानन् मोक्षफलमदम् । लेखयेद्वाचयेद्यच्च शणुयाद्धाशुद्धिकृत ॥१४॥ लेखयित्वा च शास्त्राणि यो गुणिभ्यः प्रयच्छति । तन्मात्राक्षरसंख्यानि वर्षाणि त्रिदशो भवेत् ॥१५॥ ज्ञानमक्ति विधत्ते यो ज्ञानविज्ञानशोभितः। प्रामोति स नरःप्रान्ते केवलिपदमव्ययम् ॥१६॥ रनिदानं सर्वसौख्यानामन्नदानं विभावयन् । साधर्मिकाणां वात्सल्यं कुर्याच्छक्त्या स मां प्रति ॥ १७ ॥ वात्सल्यं बन्धुमुख्यानां संसारार्णवमञ्जनम् । तदेव समधर्माणां संसारोदधितारकम् ॥ १८ ॥ प्रतिवर्ष संघपूजां शक्त्या कुर्याद्विवेकवान् । प्रासुकानि श्रीगुरुभ्यो दद्याद्वस्त्राणि भक्तितः ।। १९ । वसत्यशनपानानि पात्रवस्त्रौषधानि च । चेन्न पर्यापविभवो दद्यात्तदपि शक्तितः ।। २०॥ सत्पात्रे दीयते दानं दीयमानं न हीयते । कूपारामगवादीनां ददतामेव सम्पदः ॥२१॥ प्रदत्तस्य च भुक्तस्यर दृश्यते :महदन्तरम् । प्रभुक्तं जायते वर्णों दत्त भवति चाक्षयम् ॥ २२ ॥ आयासशतलन्धस्य प्राणेभ्योऽपि गरीयसः । दानमेवैक वित्तस्य गतिरन्या विपत्तयः ।। २३॥ क्षेत्रेषु सप्तसु वपन न्यायोपात्त निजं धनम् । साफल्यं कुरुते भादो निजयोर्धनजन्मनोः॥२४॥ ॥ इति श्रीरत्नसिंहसूरीश्वरशिष्यश्रीचारित्रगणिविरचिते आचारोपदेशे षष्ठो वर्गः ।। आचार्यश्री विजयहर्षसूरीश्वर-लघुजीवनप्रभा । एतस्यामायभूमौमरुधरविषये थांवलाख्ये प्रसिद्ध । ग्रामे धर्मे जिनोक्ते चलजिवणिजो दतचिताः पवित्राः॥ आस१ ' यातु ' पाठः । सम्यक् । २ 'निधान' इत्यपि पाठः । HIGARH

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102