Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
116011
प्रतिबोधितम् ॥ ४३ ॥ तथा भवानपि गुरो ! सम्राजं प्रतिबोधय । यथाचार्यो हेमचन्द्रः कुमारं प्रतिबोधितम् ॥ ४४ ॥ तथाsकरसम्राजं ज्ञानं देहि जगद्गुरो । महात्मानां विभूतिर्हि विश्वोषकृतये खलु ॥ ४५ ॥ एतादृशं वचः श्रुत्वा श्रीसंघस्य मनोरमम् । श्रीहीरमूरिस्त्वरया बिहारं कृतवान् ततः ॥ ४६ ॥ यदा च राजनगराभ्यास ( अमदावाद ) मापञ्जगद्गुरुः । श्रुत्वा चागमनं तस्य साहिबखानः पुरेश्वरः || ४७|| हस्तिवाजिरथैरश्वारोहैः सैन्यैश्च पुष्पकलैः । प्रत्यानेतु गुरुं भक्तियुक्तेन पुरतो ॥ ४८ ॥ गत्वा समीपं प्राञ्जलिना प्रार्थना कृतवानिदम् । स्वामिन्नकवराज्ञप्तो द्रव्याश्वरथकुञ्जरान् ॥ ४९ ॥ उपायनं करोम्यद्य स्वीकृत्य माम् कृतार्थय। निशम्य साहिबखानस्य बच्चो हि मुनिपुङ्गवः ॥ ५० ॥ निष्परिग्रहवा श्राह मतो नाङ्गिकरोमि । इत्युक्तः प्रस्थितो हीरो गिरिमाबु प्रति खलु ॥ ५१॥ तत्र श्वेतो यत्नेन निर्मितं सुमनोहरम् । श्वेताश्वगजसंयुक्तं जिनचैत्यं ददर्श ह ।। ५२ ।। ततः सूरीश्वरो वस्तुपालेन च विनिर्मितम् । रुचिरं चैत्यमागत्य नेमिनाथं ददर्श ह ।। ५३ ।। तत्रतो विहरन् मार्गेऽचलं दुर्गमवाप्तवान् । चतुर्वदनमृषभस्वामिनं तंत्र वन्दितम् ॥ ५४ ॥ पञ्चाश्चगणक
समागत्य यतीश्वरः । कारितं धनाशाहेन चैत्यं वन्दे सभक्तिकम् ॥ ५५ ॥ तस्मिन् चैत्ये चतुर्मूर्तिधर युगादिदेवकम् | फलवर्धिपार्श्वनाथं मेडतानगरे स्थितम् ॥ ५६ ॥ उभौ चिंचौ च वन्दित्वा बिहार' कृतवास्ततः । फतेहपुर सकाशमागत्य - विश्रमं व्यधात् ॥ ५७ ॥ थानसिंहाभिधस्तत्र राजराजस्य सेवकः । यः प्रत्यहं श्रीफलं च सम्राजे झर्पयन्नृपः ॥ ५८ ॥ सूरीश्वरस्यागमनं सम्राजेऽकबराय च । न्यवेदयत श्रीसंघः थानसिंहश्व सत्वरम् ॥ ५९ ॥ ततोः नृपाज्ञया संघं सैन्यवाद्यादिभिस्सह । शाखापुर्थी राजधान्यां सूरिं प्रावेशयन्मुदा ।। ६० । सार्वभौमगुरुः शेखः सर्वशास्त्र विचक्षणः । सरिमानांय

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102