Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश॥९१॥
संग्रह
COMR
कोऽपि सत्यसन्धश्च सर्वदा। साधुधर्म चरित्रं च दृढः सन् पालयेत्तदा ॥१.१॥ इच्छानुसारिकार्यस्य भवेत सिद्धिर्न संशयः। यतो निर्मलचारित्र्यवतां किञ्चिन्न दुर्लभः॥१०२।। इश भक्तिसाधु धर्मः पालयामश्च यद् वयम् । एतदीश्वरसान्निध्यकरणाय शनैः
शनैः ॥१.३॥ युक्तिमद् वचनं सुरेः श्रुत्वा यवनशासक। सहास्यां श्रावयामास कथामेवं जगद् गुरुम् ॥१०४॥ एकदा. | ऽययवनयोरन्योन्यं कलहोऽभवत् । ईशान्तिकं वयं गन्तुमर्हाम इति हिन्दवः।।१०५।। यवनाश्च तथैवोचुः एवं वादो घजायत । परिणामे निश्चयोऽभूत् उभयोः पक्षयोः किल । एकैको हि नरो यात समीपमीश्वरस्य च ॥१०६॥ तयोर्यदीयः पुरुषः ईशं गत्वा तदाङ्कितम् । चिह्नं नीत्वाऽऽगमिष्यति स पक्षस्तथ्यभाय भवेत् ॥१०७॥ तत आर्येषु विद्वान हि एको. गन्तुं समुद्यतः निजदेहं परित्यज्य प्रतस्थावीश समिषिद् ॥१०८ ॥ अग्रे गच्छन् महद् घोरमरण्यं समुपस्थितम् । तदुल्लभ्यं पुरो गन्तुं न शशाक स मानुषः ॥१०९ ॥ अतः परावृत्य तत-रागमद् हिन्दु पुरुषः । लोकाश्च कथयामास मिलि| त्वेश्वरमागतः ॥ ११ ॥ परन्तु चिन्ह नापितवान् अतो नाविश्वसअनः । ततः । किलेको यवनो देहं त्यक्त्वेश्वरं गत २॥ १११ ।। पुरो गच्छन् दाङमाऽऽम्रजम्बुद्राक्षादिपादपान् । सुवर्णनिर्मितं हय महाईमणिसंयुतम् ॥ ११२॥ हेमसिंहासनं
चापि सोऽपश्यत् सुमनोहरम् । तत्र सिंहासने रम्ये उपविष्टं जगत्पतिम् ॥११३॥ फिरस्तानामकैः सैन्यैर्विविधैः परिवेष्टितम् । एवं भूतं चेश्वरं स दृष्ट्वा शीघ्रं प्रणम्य च ॥११४॥ लोकमत्ययदाढ्याथै नीत्वैकं मरीचं पुनः । परावृत्य ततस्तूर्णमाजगाम स्थधाम सः॥११५॥ सिद्धयत्यनेन वृत्तेन यच्च यवनमन्तरा । नहि कोऽपीश्वरासन्नं गन्तुं शक्नोति निश्चितम् ॥११६॥ खानस्येमा वचः श्रुत्वा सूरिरन्येऽपि साधवः । कुयुः प्रहासमखिलम् चागतं मुनिमण्डलम् ॥११७।। हसन्तस्तान् समालोक्य खानो
A
-3-
AUGk

Page Navigation
1 ... 95 96 97 98 99 100 101 102