Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 92
________________ ॥८६॥ 1-9636 मूर्तिरस्तु यथोदितम् ||२२|| मूर्तेः पूजनतः सूरे ! किं फलं तच्च ब्रूहि मे । गुरुस्तदा पुनः माह खानखानां प्रति द्रुतम् ||२३|| जनाः मूर्तेः पूजनेन दर्शनेन तथा खलु । पूतयन्ति स्वमात्मानं स्मरन्ति च विभोर्गुणान् ||२४|| स्मृत्वा तदनुसरन्ति धर्मः एव परः स्मृतः । यथा नराणां संसर्गः प्रवृत्तिस्तद् हृदस्तथा || २५ || गणिकासमीपेयानाद् मनो हि मलिनं भवेत् । मनोमलिनतामेत्र पापमुक्त मनिषिभिः ||२६|| एवं मूर्तेः पूजनेन तथा सन्दर्शनेन च । अन्तः पवित्रतामेति धर्मरूपमियं ननु ||२७|| महत्वं मूर्तिपूजायाः एवं सूरिरजिज्ञपत् । खानखाना तदाकर्ण्य प्रसन्नः सन्नुवाच तम् ||२८|| यत्प्रशंसत्यकचर यथार्थ तन्न संशयः । खानखाना ततः किंचित् ग्रहीतुमाग्रहः कृतः ||२९|| स्वाचारं ज्ञापयित्वा च सूरिः किंचिनस्वीकृतः । खानखानोपरीत्थं हि स्वप्रभावं व्यतानयत् ||३०|| महाराव सुरतान विहरन् यदाऽगमत् सूरिः सिरोही नगरे किल । तदा तत्र महाराव आसीत् सुरतान भूपतिः ||३१|| प्रतिबोध्य स्वोपदेशान्नृपं सूरिनेकधा । अत्याचाराः प्रजानां चाऽरोधयन्नीतिसूरिणा ||३२|| अनुष्ठितं महत्कार्यं यदन्यत्तन्निबोधये । सुरतानो महारावः निमित्तेन च केनचित् ||३३|| कारागारे निक्षेप निर्दोषान् शतश्रावकान् । श्री संघहृदये तस्मात् महादुःखमजायत ||३४|| सूरीश्वरोऽपि श्रुत्वेदं चिन्तां प्राप परां खलु । तेषामुन्मोचनार्थं चाचिन्तयत् युक्तिमन्वहम् ||३५|| एकदा सुरि-यतयः विडुत्सृज्याऽगताः पुनः । अकृत्वेरियावहियां संलग्नाः स्वस्वकर्मणि ॥ ३६ ॥ ज्ञात्वा सुरिरिदं वृत्तं

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102