Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥८८॥
S-CEREBRUGESHTAGE
बिजयो द्रुतम् ॥५१॥ गुर्जरे मूरिनिकटमागमद् बहुहर्षितः। श्रुतवृत्ताः श्रावकाचाभुवन् हर्षसमाप्लुताः॥५२॥ यदाज्ञासीदिमं वृत्तं सुलतानो हविवलः पश्चातापेन हृदयमताप्सीत्तस्य दुर्मतेः ॥५३।। किंकरोमि क्व गच्छामि त्राणं मम कथं | भवेत् ।। सम्राडकवरोप्येवं संमानयति यं यतिम् । मयाऽपमानितः मूरिः स जगजमपूजितः ॥ ५४॥ एवं बहुविधा चिन्तां कृत्वा सुलतानशासकः । मूर्ति चानयितुं भूयः खंभातनगरे खलु ॥ ५५ ॥ हस्त्यश्वसैन्यसंयुक्तः स्वयमेव हवीवलः । गत्वा गुरोश्च पुरतः स्वागतीकृत्य सादरम् ॥५६॥ जगद्गुरोश्च चरणे पपात विनयान्वितः। तत आनीय नगरं साञ्जलिः स हवीबलः ॥ ५७ ।। जगद्गुरुमुवाचेदं वचनं विनयान्वितम् । गुरोममापराधोऽत क्षमस्व करुणाकर ! ॥५८ ॥ नाग्रे तिरस्करिष्यामि कंश्चिचापि महात्मनः । प्रतिज्ञास्याम्यहं चाद्य ईशनाम पुरस्सरम् ॥ ५९॥ एवं विनयसंयुक्तां प्रार्थनां तस्य | भृभृतः । श्रुत्वा सूरिगतामर्षः सुलतानपुवाच च ॥६०॥ नास्ति दुर्भावना काचिन मम स्वान्ते हवीबलः । मानापमानयोस्तुल्या साधूनां चित्तवृत्तयः ॥६१॥ गुरोर्वचनमाकर्ण्य प्रसन्नोऽभूद् हवीवलः । ततः स सूरे ाख्यानं श्रोतुम् नित्यमुपाश्रये ॥६२।। आजगामैकदा सूरेरानने मुखवस्त्रिकाम् । संवेष्ट्य वाचयन् शास्त्रं दृष्ट्वा सुलतान शासकः ॥६३॥ वस्त्रं मुखोपरि कथं बना. सीति प्रपच्छ सः पुस्तकोपरि निष्ठीव पतनादशुचि भवेत् ॥ ६४॥ अतो चनाम्यहं वस्त्रमितिम्ररिर्जगाद च । श्रुत्वोत्तरं समुचितं मुदितोऽभूद् हवीवलः ॥६५॥ ततो जगद्गुरुं सुरिं प्रार्थयामास साञ्जलिम् । यत् किश्चिश्चास्ति मद्योग्य कार्यमाझापयस्व तत् ।। ६६ ।। कारागृहे संयतानां जनानां मोचनाय च । अनुशिष्टं सुरीशेन सुलतानो इवीवलः ॥ ६७॥ तन्निदेशानुसारेण मोचयामास संयतान् । जीवहिंसानिषेधोऽपि कृतस्तेन च पत्तने ।। ६८ ।।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102