Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥३०॥
चतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्राग्निधानि मूर्च्छया ॥७॥ भुजङ्गगृहगोधा - मुख्याः पंचेन्द्रिया अपि । धनलोमेन लीयन्ते, निधानस्थान भूमिषु ||८|| पिशाचमुद्गलप्रेत-भूतयक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ॥९॥भूषणोद्यानवाप्याद्रौ मूच्छितास्त्रिदशा अपि । च्युत्वा तत्रेव जायन्ते, पृथ्वी काया दियो निषु ||१०|| माप्पोपशान्तमोत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ११ ॥ एकामिषाभिलाषेण, सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते, धनले जिघृक्षया ॥ १२॥ लोभाद् ग्रामाद्रिसीमान- मुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानोवैरायन्ते परस्परम् ||१३|| हासशोकद्वेषहर्षा - नसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव ||१४|| आरभ्यते पूरयितुं, लोभगर्तो यथा यथा । तथा तथा महच्चित्रं, मुहुरेष विवर्धते || १५ || अपि नामैष पूर्येत, पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यंते || १६|| अनन्ता भोजनाच्छाद - विषयद्रव्यसञ्चयाः । भुक्तातथापि लोभस्य, नांशोऽपि परिपूर्यते ||१७|| लोभस्त्यक्तो यदि तदा, तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि, तपोभिरफलैरलम् ||१८|| मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् । लोभस्यकस्य हानाय प्रयतेत महामतिः ||१९||
लोभसागरमुद्वेल-मतिवेलं महामतिः । संतोषसेतुबन्धेन, प्रसरन्तं निवारयेत् ॥ २०॥
आ० - यथा नृणां चक्रवर्ती, सुराणां पाकशासनः । तथा गुणानां सर्वेषां सन्तोषः प्रवरो गुणः ॥२१॥ सन्तोषयुक्तस्य यते-रसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये, प्रकर्षः सुखदुःखयोः ॥२२॥ स्वाधीनं राज्यमुत्सृज्य, संतोष ऽमृततृष्णया । निस्सङ्गत्वं प्रपद्यन्ते, तत्क्षणाच्चक्रवर्तिनः ||२३|| निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः । अङ्गुल्या पिहिते

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102