Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश
118411
श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा वैराग्यमेति च ॥४०॥ पचाङ्गप्रणिपातेन, गुरुन् साधून् परानपि । उपविशेनमस्कृत्य त्यज भाशातनां गुरोः ॥ ४१ ॥ उत्तमांगेन पाणिभ्यां, जानुभ्यां च भुवस्तलम् । विधिना स्पृशतः सम्यक् पंचाङ्गपणतिर्भवेत् ॥४२॥ पर्यंस्तिकां नबध्नीयात् न च पादौ प्रसारयेत् । पादोपरि पदं नैत्र दोर्मूलं न प्रदर्शयेत् ||४३|| न पृष्ठे न पुरो नापि पार्श्वयोरुभयोरपि । स्थेयानाला पयेदन्यमागतं पूर्वमात्मना ॥ ४४ ॥ सुधीगुरुमुखन्यस्तदृष्टिरेकाग्रमानसः । शृणुयाद्धर्मशास्त्राणि भावभेदविचक्षणः ॥५५॥ अपाकुर्यात्स्वसंदेहान् जाते व्याख्याक्षणे सुधीः । गुहद्गुणगातृभ्यो दद्याद्दानं निजोचितम् ||४६ || अकृतावश्यको दत्ते गुरूणां वंदनानि च । प्रत्याख्यानं यथाशक्त्या विदध्या द्विर तिमियः ॥४७॥ तिर्यग्योनिषु जायतेऽविरता दानिनोऽपि हि । गजाश्वादिभवे भोगान् भुंजाना बंधनान्वितान् ||४८ || न दाता नरकं याति न तिर्यग् विरतो भवेत् । दयालुर्नायुषा हीनः सत्यवक्ता न दुःस्वरः ॥ ४९ ॥ तपः सर्वाक्षसारंगवशीकरणवागुरा । कषायतापमृद्वीका कर्माजीर्णहरीतकी ॥५०॥ यद्दूरं यदूगराध्यं दुर्लभं यत्सुरैरपि । तत्सर्वं तपमा साध्यं तपो हि दुरतिक्रमम् ॥ ५१ ॥ चतुष्पथमथो यायात्कृतधर्मविधिः सुधीः । कुर्यादथर्जनोपायं व्यवसायं निजं निजम् ॥ ५२|| सुहृदामुपकाराय बंधूनामुदयाय च । अर्च्छते विभवः सद्भिः स्वोदरं को विभर्ति न ||२३|| व्यवसायभवा वृत्तिरुत्कृष्टा मध्यमा कृषिः । जघन्या भुवि सेवा तु भिक्षा स्यादधमाधमा ॥ ५४ ॥ व्यवसायमतो नीचं न कुर्यान्नापि कारयेत् । पुण्यानुसारिणी संपन्नः पापाद्वर्द्धते क्वचित् ॥५५॥ बह्वारंभ महापाप यद्भवेञ्जनगर्हितम् । इहामुत्र विरुद्धं यत्तत्कर्म न समाचरेत् ||५६ || लोहकारचर्मकारमद्यकृत्तैलिकादिभिः सत्यप्यर्थागमे कामं
* द्रक्ष ।
संग्रह

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102