Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश||५७॥
संग्रह
उक्तं च
अन्यायोपात्त वित्तेन यो हितं हि समीदते । भक्षणात्कालकूटस्य सोऽभिवाञ्छति जीवितुम् ॥ २॥ तथा इहान्यायार्जितार्थोपजीविनो गृहस्थादेः प्रायोऽन्यायकलहाहङ्कारपापबुद्धिप्रवृत्तिरेव, रङ्कश्रेष्ठयादिवत् | यथा
मरुस्थस्या पल्लीग्रामे काकूपातको भ्रातरौ । तयोः कनीयान् धनी । ज्यायांस्तु निःस्वत्वेन तद्गृहे भृत्यवृत्त्या निर्वहते । एकदा वर्षारात्रौ है। दिवसकर्मपरिश्रान्तः काकूयाको रात्रौ प्रसुप्तः । पातकेनाभिदधे-प्रातः । स्वकेदाराः पयःपुरैः स्फुटितसेतवः, तब तु निश्चिन्तता इत्युपालब्धः ।
स तदा त्यक्तस्रस्तरः स्वं दरिद्रिणं परगृहकर्मकारिणं निन्दन् कुद्दालं लात्वा यावत्तत्र याति तावत्कर्मकरान स्फुटितसेतुबन्धरचनापरान दृष्ट्वा, के यूयमिति पृष्टाः । भवद्भातुः कामुकाः इति तैरुक्ते क्वापि मदीयास्ते सन्ति ? इति पृष्टे वलभीपुर्या सन्तीति ते प्राहुः ।।
अथ कालक्रमेण प्रस्तावं प्राप्य वलभ्यां गतः सकुटुम्बः । तत्र गोपुरासन्नवास्याभीराणां संनिधौ निवसन अत्यन्तकृशतया तै रङ्क इति दत्ताभिधानस्तार्णमुटजं कृत्वा तेषामवष्टम्भेनाट्ट मण्डयित्वा तस्थौ । एकदा कश्चित् कार्पटिकः कल्पप्रमाणेन रैवतशैलादलाबुना सिद्धरसमादाय मार्गे काकूतुम्बीति सिद्धरसादशरीरिणी वाणीं निशम्य जातभोर्वलभीपरिसरे तस्य सच्छद्मनो वणिजः सद्मनि तदलाबुम्तत्रोपनिधी. चक्रे । स स्वयं सोमनाथयात्रार्थ गतः। कस्मिन्नपि पर्वणि पाकविशेषाय चुल्ली नियोजितायां तापिकायामलाबुरन्ध्र द्गलितरसबिन्दुना हिरण्यमयीं निभाल्य स वणिक तं सिद्धरसं निर्णीय तदलाबुसहितं गृहसारमन्यत्र स्थापयित्वा स्वगृहं प्रज्वालितवान् । अपरस्मिन् गोपुरे गृहं कृत्वा स्थितः ।
तत्र निवसता प्राज्याज्यकयकारिण्याः स्वयं घृतं तोल्यस्तदक्षीणतादर्शनाद् घृतपात्राधः कृष्णचित्रककुण्डलिकां निश्चित्य केनापि छद्मना तां गृहीतवान् । एवं कपरकूटतुलमानव्यवहारादिभिः पापानुबन्धिपुण्यबळेन व्यवसायपरस्य रश्रेष्ठिनो मिरितं बहु द्रव्यम् ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102