Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥५६॥
"दानेन भोगानामोति यत्र तत्रोपपद्यते"। "अन्यायात विभव सत्पात्रपरिपोषरूपः तृतीयः" सुक्षेत्रोप्तसामान्यवीजफलप्ररोहादिवदायती सुखप्रसवानुवन्धितया राज्ञां व्यापारिणं बह्वारम्भोपार्जितद्रव्याणां चानुज्ञातः । यत:
खलोऽपि गवि दुग्धं स्यादुग्धमप्युरगे विषम् । पात्रापात्रविशेषेण तत्पात्रे दानमुत्तमम् ॥१॥
सा साई तंपि जलं पत्तविसेसेण अंतरं गुरुवं । अहिमुहपडिय गरलं सिप्पउडे मत्तियं जाइ ॥२॥ अन्यथा महारम्भानुचितवृत्तिमलितं द्रव्यं सुक्षेत्रवापादि विना दुर्गतिफलमेव ममणादिवद् । यत:
ववसायफलं विहवो विहवस्स फलं सुपत्तविणिोगो, तय भावे ववसाओ विहवोऽवि य दुग्गइनिमित्तं ॥१॥ अन्यायार्जितार्थकुपात्रपोषादिरूपश्चतुर्थः" इह साधुजनगर्हितत्वात्परत्र कुतिनिबन्धनत्वाच्च त्याज्य एव विवेकिनाम् । यत :
अन्यायोपात्तवित्तस्य, दानमत्यन्तदोषकृत् । धेनुं निहत्य तन्मांसाक्षाणामिव तर्पणम् ॥१॥ अन्यायोपार्जितै वित्तैर्यच्छादं क्रियते जनः । तृप्यन्ते तेन चाण्डाला बुक्कसा दासयोनयः ॥२॥
दत्तः स्वल्पोऽपि भद्राय स्यादर्थो न्यायसंगतः । अन्यायातः पुनर्दत्तः पुष्कलोऽपि फलोज्झितः॥३॥ अन्यायवृत्त्या ऽर्जितवित्तं लोकद्वयेऽप्यहितायैव । यत:-इह हि लोकविरुद्धकारिणो वधबन्धादयो दोषाः, परत्र नरकपतनादयश्च । यद्यरिकस्यचित्पापानुबन्धिपुण्यकमा फलादैहलौकिकी विपन्न दृश्यते, तथाऽप्यायत्यामवश्यम्भाविन्येव । यदाह
पापेनैवार्थरागान्धः फलमामोति यत्क्वचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति ॥१॥ १"जाय" । २ “बला-।

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102