Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश॥६३॥
संग्रह
RECORRRRRRRRHEAK
एवमज्ञानतो भुक्तं, देवस्वं दुःखकारणम् । रक्षणीयमतस्तद्धि विवेकज्ञैः स्वशक्तितः ॥९॥
न विषं विषमित्याहुर्देवस्वं विषमुच्यते । विषमेकाकिन इन्ति देवस्वं पुत्रपौत्रकम् ॥१०॥ स्मृतौ ॥
नन्वेवं व्यवहार प्रतिषेधे गृहस्थस्य वित्तप्राप्तिरेव न भविष्यति, तत्कथं निर्वाहव्यवच्छेदे धर्महेतुश्चित्तसमाधिलाभः स्यात् ! इत्याशङ्क्याह - न्याय एव बाप्त्युपनिषत्परा, न्याय एव च परमार्थतोऽर्थोपार्जनोपायरहस्यम् । यदाह
निपानमिव मण्डूकाः सरःपूरमिवाण्डजाः । शुभकर्मणिमायान्ति विवशाः सर्वसम्पदः ॥१॥ तथा
नोदवानर्थितामेति न चाम्भोभिभिने पूर्यते । आत्मा तु पात्रतां नेयः पात्रमायान्ति संपदः ॥१॥ शुद्धव्यवहारश्चतुर्की । यदुक्तम्
उजुववहारो चउहा जहत्थभणणं १ अवंचिगा किरिया । हुंतावायपगासण ३ मित्तीभाव य सम्भावा ४ ॥१॥ ऋजुरकुटिलः शुद्धो व्यवहाराख्यगुणस्तुचतुर्दा । यथा यथार्थभणनमविसंवादिवचनं धर्मक्रयविक्रयसाशिव्यवहारादौ । अयं भाव :
परवंचणबुद्धीए धम्ममधम्मं च जाणिऊण सया । न भणंति भावसड्ढा भणति सच्चं च महुरं च ॥१॥ कयविक्कयसट्टीसुवि ऊणब्भहियं कहति न हु अग्छ । सक्खित्तेवि निऊला न अन्नहा वाइणो हुति ॥२॥ रायसभाइगयावि हु जणं न संति अलियभणिएहिं । धम्मोवहासजणगं वयणं वजंति धम्मरया ॥३॥
CHANGACANCH

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102