Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 64
________________ ॥५८॥ एकदा कश्चित्स्वर्णसिद्धिकर्ता मिलितः । सोऽपि कपटवृत्त्या वञ्चितो गृहीता सुवर्णसिद्धिः । एवं त्रिविधसियाऽनेककोटिधनेश्वरो जातः | परमन्याचार्जितविभवपरिशीलनेन पूर्व निर्धनस्य पश्चाद्धनसम्पत्त्युत्सेकतया च क्वापि तीर्थे सत्पात्रेऽनुकम्पास्थाने वा स्वश्रियो न्यासो दूरे तिष्ठतु, प्रत्युत सकललोकोच्चाटन-नवनवकरवर्द्धनाऽहङ्कारपोसान्यधनिस्पर्धीमत्सरादिमिस्तां रमां कालरात्रिरूपां लोकायाऽदर्शयत् । __अथान्यदा स्वसुतारत्नखचितकङ्कतिकायां राज्ञा स्वपुत्रीकृते गर्गितायां तद्विरोधात्स्वयं म्लेच्छमण्डले गत्वा कनककोटीदत्वा मुगलान् समानयत् । तैर्देशभने कृते रथेन राज्ञः सूर्यमण्डलागच्छत्तुरगरक्षान् करवितरणैर्विभिद्य कूटप्रपञ्चः कारितः पुरा हि राजा सूर्यवरप्राप्तं दिव्यतुरङ्गमारोहति तदनु सङ्केतितपुरुषैः पञ्चशब्दवादनं क्रियते । तुरगे व्योम्नि याति । तमारूढो नृपो वैरिणो हन्ति । संग्रामसमाप्तौ तुरगः सूर्यमण्डलं प्रविशति । तदा च रङ्कभेदितपञ्चशब्दवादकै राज्ञस्तुरगारोहणात् पूर्वमेव पञ्चशब्दनादः कृतः । तुरगः समुड्डीय गतः । शिलादित्यनृपः किंकर्तव्यतामूढस्तैर्निजने । तदनुसुखेन वलभीमङ्गः सूत्रितः । उक्तं च पणसयरी वाससय तिमिसयाई अइक्कमेऊणं । विक्कमकाला उ तओ वलहीभंगो समुष्पन्नो ॥१॥ मुद्गला अपि रणे पातयित्वा मारिताः। एवमन्यायवित्तविलसिंत ज्ञात्वा न्यायार्थार्जनपरैभाव्यम् । तथा व्यवहारापरिहारार यातवित्तोपजीविनां पिण्डप्रकृतिधर्मकर्मादयोऽपि शुद्धा एव । यदागम : १ इतोऽग्रे-" इति रश्रेष्ठिसम्बन्धः" इत्यधिकम् । २ इतोऽग्रे.-"ऽव्यवहारपरिहार-" इत्यधिकम् । 5+4+4+4+4+4+4+4+4+4+4+4

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102