Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 56
________________ ....-..- ॥५०॥ -- - -- CA- * * * ॥४१॥ अवग्रहाद्वहिर्गत्वा वंदेताहतमादरात् । विधिना पुरतः स्थित्वा रचयेच्चैत्यवंदनम् ।।४२।। एकशक्रस्तवेनाद्या द्वाभ्यां भवति मध्यमा । पंचभिस्तूत्तमा ज्ञेया जायते सा त्रिधा पुनः ||४|| स्तुतिपाठे योगमुद्रा जिनमुद्रा च बंदने । मुक्ताशुक्तिमुद्रा तु पणिधाने प्रयुज्यते ॥४४॥ उदरे कूपरे न्यस्य कृत्वा कोशाकृती करौ । अन्योन्यांगुलिसंश्लेषाद्योगमुद्रा भवेदियम् ॥४५॥ | पुरों गुलानि चत्वारि पश्चादनानि तानि तु । अवस्थितिः पादयोर्या जिनमुद्रेयमीरिता ।।१६॥ समौ च गर्भितौ हस्ती ललाटे यत्र योजयेत् । मुक्ताशुक्तिकमुद्रा सा प्रणिधाने प्रयोजना ॥ ४७ । नत्वा जिनवरं याय द्वदन्नावश्यिका गृहम । अश्नीयाद् बंधुभिः साध भक्ष्याभक्ष्यविचक्षणः ॥४८॥ अधौतपादः क्रोधांधो वदन् दुर्वचनानि यत । दक्षिणाभिमुखो भुक्तं तत्स्याद्राक्षसभोजनम् ॥ ४९॥ पवित्रांगः शुभे स्थाने निविष्ठो निश्चलासने । स्मृतदेवगुरुभुक्ते तत्स्यान्मानव भोजनम् ॥५०॥ स्नात्वा देवान् समभ्यर्च्य नत्वा पूज्यजनान् मुदा । दत्वा दानं सुपात्रेभ्यो भुक्त भुक्तं तदुत्तमम् ॥ ५१॥ भोजने मैथुने स्नाने वमने दंतधावने । विडुत्सर्गे निरोधे च मौनं कुयान्महामतिः ।। ५२ ॥ आग्नेयी नेऋत्यं भुक्तौ दक्षिणां वर्जयेद्दिशम् । संध्ये ग्रहणकालं च स्वजनादेः शवस्थितिम् ॥ ५३॥ कार्पण्यं कुरुते यो हि भोजनादौ धने सति । मन्ये मंदमतिः सोऽत्र देवाय धनमर्जति ॥ ५४ ॥ अज्ञातभाजने नावाद ज्ञाति भ्रष्टगृहेऽपि च । अज्ञातानि निषिद्धानि फलान्यन्यानि च त्यजेत | ॥ ५५ ॥ बालस्त्रीभ्रूगगोहत्याकृनामाचारलोपिनाम् । स्वगोत्रभेदिनां पंक्तौ जानन्नोपविशेसुधीः ॥ ५६ ।। मद्यं मांस | नवनीतं मधूदुंबरपंचकम् । अनंतकायमज्ञातफलं रात्रौ च भोजनम् ।। ५७ ।। आमगोरसमंपृक्तं द्विदलं पुष्पितौदनम् । दध्यहतियातीतं क्वथितान्नं च वर्जयेत् ।। ५८ ॥ जंतमिश्रं फलं पूष्प पत्रं चान्यदपि त्यजेत् । संधानमपि संसक्तं जिनधर्मपरा यणः ।। ५९ ॥ भोजनं च विडत्सग कुर्यादतिचि नहि । वारिपान तथा स्नानं पुनः स्थिरतया सृजेत् ।। ६० ॥ भोजनादौ * RECRUARY * *

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102