Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 57
________________ धर्मोपदेश॥५२॥ विषमं भोजन शिपम् । मध्ये पीयूषसदृशं वारिपानं भवेदहो ॥ ६१ ॥ अजीर्णे भोजनं जचात् कालेऽश्नीयाच्च साम्यतः । क्वोत्थितो वक्त्रशुद्ध पत्रपूगादिभिः सृजेत् ॥ ६२ ॥ विवेकवान् न तांबुलमनियाद्विचरन् पथि । पूगाद्यमक्षतं तैर्दन्तु पुण्यवत् ॥ ६३ ॥ भोजनादनु नो स्वप्याद्विना ग्रीष्मं विचारवान् । दिवा स्वपयतो देहे जायते व्याधिसंभवः ॥ ६४ ॥ ॥ इति श्री रत्नसिंहसूरिश्वरशिष्य श्रीचारित्र सुंदरगणिविरचिते आ. द्वितीयो वर्गः ॥ २ ॥ । अथ तृतीयो वर्गः । ततो गेह श्रियं पश्यन् विद्वद्गोष्ठीपरायणः । सुतादिभ्यो ददच्छिक्षां सुखं तिष्ठेद् घटीद्वयम् ॥ १ ॥ आत्मायत्ते धनादिके । विज्ञाताखिलतत्वानां नृणां न स्याद् गुणच्युतिः ॥ २ ॥ गुणैरुत्तमतां यादि वंशहीनोऽपि मानवः । पंकजं धियते मूर्ध्नि पंकः पादेन घृष्यते ||३|| न खानिरुत्तमानां स्यात् कुलं वा जगति कचित् । प्रकृत्या मानवा एव गुणैर्जाता जगन्नुताः ||४|| सत्वादिगुणसंपूर्णो राज्याईः स्थाद्यथा नरः । एकविंशतिगुणः स्याद्धर्मार्हो मानवस्तथा ॥५॥ यथा - * १ अक्षुद्रहृदयः २सौम्यो ३ रूपवान् ४जनवल्लभः । ५अक्रूरो ६भवभीरुश्वशठो७ ८दाक्षिण्यवान् सदा ||६|| ९ अपत्रपिष्णुः १० सदयो ११मध्यस्थः १२ सौम्यदृक् पुनः । १३ गुणरागी १४सत्कथादय: १५मपी १६ दीर्घदपि ||७|| १७वृद्धानुग * वर्तमानकालना केटलाक श्रावकना २१ गुणो-१ उद्धतवंदणिया, २ फोगटफुणिया, ३ बात बनावणिया, ४ द्रग्डोलणिया, ५ माथा उकालणिया, ६ सीसच डावणिया, ७ कानको कणिया, ८ डोलाचडावणिया, ९ प्रश्न पुछणिया, १० असत्यचालणिया, ११ चरवला फेवणिया, १२ टीकाकाढगिया, १३ कांनफुंकणिया, १४ आंख मारणिया, १५ भूमिरुंधणिया, १६ विषउडालणिया, १७ पुंठ फुंकणिया, १८ आदेशमांगणिया, १९ निंदा करणिया, २० छिद्र जोवणिया, २१ खळेल घालणिया, - जुना पाना उपरथी उतारो करेल . संग्रह

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102