Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 54
________________ ॥४८॥ +++ स्वर्गाद्य नल्पफलदं प्रमदप्रमोदा देवाधिदेवमसमप्रशमं महामि ॥ १९ ॥ फलपूजा ||५|| सम्मोहकैर्वटकमंड कशा लिदालि- मुख्यर संख्यरसशालिभिरन्नभोज्यैः । यथाविरहितं स्वहिताय नित्यं तीर्थाधिराजमहमादरतो यजामि ||२०|| नैवेद्यपूजा || ६ || विश्वस्तपापडलस्य सदोदितस्य, विश्वावलोकन कलाकलितस्य भक्त्या । उद्योतयामि पुरतो जिननायकस्य, दीपं तमः प्रशमनाय शमांबुराशेः ||२१|| दीपपूजा ॥७॥ तीर्थोदकैर्धुतमलैरमलस्वभावं शश्वन्नदीनदसरोवरसागरोत्थैः । दुर्वारमारमद मोह महाहितार्क्ष्य, संसारतापशमनाय जिनं यजामि ||२२|| जलपूजा ॥८॥ पूजाष्टकस्तु तिमिमामसमामधीत्य, याऽनेन चारुविधिना वितनोति पूजाम् । भुक्त्वा नरामरसुखान्यविखंडितानि धन्यः सुत्रासमचिराल्लभते शिवेऽपि ॥ २३ ॥ इति पूजाकष्टम् ॥ शुचिपदेशे निःशल्ये कुर्यादेवालयं सुधीः। सौधे याता वामभागे सार्द्धहस्तोच्च भूमिके ॥ २४ ॥ पूर्वाशाभिमुखोऽर्चाकृदुत्तराभिमुखोऽथवा । विदिग्भिः सह नियतं दक्षिणां वर्जयेद् दिशाम् ।। २५ ।। पूर्वस्यां लभ्यते लक्ष्मीरनौ संताप संभवः । १ " पूर्वस्यां लभते लक्ष्मीमग्नौ संताप संभवं " इत्यादि पाठः ।

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102