Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 49
________________ धर्मोपदेश॥४३॥ शास्त्रदृष्टेन विधिना सदाचारपरो नरः । परस्पराविरोधेन त्रिवर्ग साधयेत्सदा ||९|| तुर्ये यामे त्रियामाया ब्राह्म मुहूर्त्ते कृतोद्यमः । निद्रां सुधीः पंचपरमेष्ठिस्तुतिं पठन् ॥ १० ॥ वामा वा दक्षिणा वापि या नाडी बहते सदा । शय्योत्थितस्तमेवादौ पादं दद्याद्भुवस्तले || ११|| मुक्त्वा शयनवस्त्राणि परिधायाऽपराणि च । स्थित्वा सुम्थान के धीमान् ध्यायेत्यंचनमस्क्रियाम् ॥ १२ ॥ उपविश्य च पूर्वाशाभिमुखो वाप्युदङ्मुखः । पवित्रांगः शुचिस्थाने जपे मंत्रं समाहितः ॥ १३ ॥ अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा । ध्यायन्पंचनमस्कारं सर्वपापैः प्रमुच्यते ॥ १४ ॥ अंगुल्यग्रेण यज्जतं यजतं मेरुलंचने । संख्याहीनं च यज्जतं पफलं भवेत् ||१५|| जपो भवेत् त्रिधोत्कृष्टमध्यमाधमभेदतः । पद्मादिविधिना मुरूयोऽपरः स्याज्जपमालया ॥ १६ ॥ विना मौनं विना संख्यां विना चेतानिरोधनम् । विना स्थानं विना ध्यानं जघन्यो जायते जपः ॥ १७ ॥ ततो गत्वा मुनिस्थानमथवात्मनिकेतनम् । निजपापविशुद्धयः कुर्यादावश्यकं सुधीः || १८ || रात्रिकं स्याद्देवसिकं पाक्षिकं चातुर्मासिकम् । सांवत्सरं चेति जिनैः पंचधावश्यकं कृतम् ॥ १९ ॥ कृतावश्यककर्मा च स्मृतपूर्वकुलक्रमः । प्रमोदमेदुरस्त्रांतः कीर्त्तयेन्मंगलस्तुतिम् ॥२०॥ मंगलं भगवान् वीरो मंगल गौतमः प्रभुः । मंगलं स्थूलभद्राद्या जेनो धर्मोऽस्तु मंगलम् ||२१|| नाभेयाद्या जिनाः सर्वे भरताद्याश्च चक्रिणः । कुर्वंतु मंगलं सीरिविष्णवः प्रतिविष्णवः ॥११९२ ॥ नाभिसिद्धार्थभूपाचा जिनानां पितरः समे । पालिताखंड साम्राज्या जनयंतु जयं मम ॥२३॥ मरुदेव त्रिशलाद्या विख्याता जिनमातरः । त्रिजगज्जनितानंदा मंगलाय भवंतु मे ॥ २४ ॥ ****6*** संग्रह

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102