Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 46
________________ ||४०|| असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १ ॥ ईयं च शिष्टाचारप्रशंसा धर्मबीजाधानतया प्रेत्यधर्मप्राप्तिहेतुतया परमपदहेतुर्भवति, चौरोदाहरणेन । तथापुरि राजाऽस्ति जितारिर्नाम विश्रुतः । जिनधर्मरसोल्लासः सद्भूतगुणसन्निधिः ||१|| श्रेष्ठिनौ धनयक्षा तत्राभूतां महर्द्धिकौ । धनस्य धर्मपालोऽभून्नन्दनः कुलनन्दनः ||२|| यक्षस्य वसुपालश्च वसुवृद्धिविधायकः । क्रमेण यौवनं प्राप्तौ तौ द्वावपि मनोहरम् || ३ || जन्मान्तरीयसंस्कारादाबालत्वात्तयोरभूत् । क्षीरनीरवदत्यन्तं मैत्री विस्मयकारिणी ॥ ४ ॥ रोचते च यदेकस्य तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेकचित्तात्रिमाविति ॥ ५ ॥ ततः कुलोचितं कर्म कुर्वतो र्यान्ति वासराः । अन्यदा श्रीमहावीरस्तत्रागाद्विश्ववत्सलः || ६ || देवैः समवसरणं कृतम् । कौशाम्बीशोऽपि वन्दनार्थं समायाताः सपौरजनः । तावपि श्रेष्ठिनः मृनू कुतूहलपरायणौ वन्दनार्थं गतौ । प्रारब्धा धर्मदेशना श्रीजिनेन ॥ ततस्तयोर्वणि मनोरेकस्य तज्जिनोदितम् । श्रद्धानमार्गमायाति भाव्यते च स मनसे || ७ || स्फाराक्षो मस्तकं धुन्वन् कर्णपर्णपुटार्पितम् । रोमाञ्चितः पिवत्युच्चैर्जिनवाक्यं यथाऽमृतम् ॥ ८ ।। तदन्यस्य तदाभाति वालुकाका लोपमम् । अन्योन्यस्य च तौ भावं लक्षयामासतुस्तराम् ।। ९ ॥ व्याख्याभुवः समुत्थाय जग्मतुर्भवनं निजम् । तत्रको व्याजहारैवं भ्रातस्त्वं भावितः किल ॥ १० ॥ जैनवाचा न चाहं भोस्तदत्र किमु कारणम् ? । एकचित्ततया ख्यातावावां लोके इयच्चिरम् ।। ११ ।। इदानीमत्र संजातं विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः ||१२|| सत्यमेवं ममाप्यत्र विकल्पः संप्रवर्त्तते । केवलं केवली नूनं निश्चयं नौ करिष्यति ॥ १३ ॥ स एव प्रश्नितोऽत्रार्थे तद्यातास्त्र तदन्तिके । एवं तौ निश्वयं

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102