Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 45
________________ धर्मोपदेश ॥३९॥ कान्ता मे समतैवैका, ज्ञातयो मे समक्रियाः । बाह्यवर्गमिति त्यक्त्वा, धर्मसन्यासवान् भवेत् ॥ २ ॥ औदयिकसंपदं विहाय क्षयोपशमजां स्वीयां साधनसंपदं पामोति, तदन क्षायिकाभेदरत्नत्रयीरूपां प्रामोति"। इत्यादिना प्रबुद्धं सर्वकुटुम्बं श्रीमत्संभवजिनपार्श्व प्रवज्यां प्रतिपनं महानन्दमसाधयत् । सम्यक्तिरोभूननिजात्मधर्म, आविर्भवत्येव प्रशस्तयोगात् । त्यागोऽप्रशस्तस्य सुभानुबच्च, शीघ्र विधेयोऽपररागकस्य ॥१॥ RECORCex सदाचारस्वरुपम् स इन्द्रियजयः सदाचारत भवति अत: सदाचारमाह लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्तितः ॥१॥ सर्वत्र निन्दासंत्यागो वर्णवादस्तु साधुषु । आपधदैन्यमत्यन्तं तद्वत्संपदि नम्रता ॥२॥ प्रस्तावे मितभाषित्वमविसंवादनं तथा । प्रतिपत्रक्रिया चेति कुलधर्मानुपालनम् ॥३॥ असव्ययपरित्यागःस्थाने चैव क्रिया सदा । प्रधानकार्य निर्बन्धः प्रमादस्य विसर्जनम् ॥ ४॥ लोकाचारानुवृत्तिश्च सर्वत्रौचित्यपालनम् ! प्रवृत्तिहिते नेति प्राणः कण्ठगतैरपि ॥५॥ इत्यादि। एवं वाविण्युच्चैः स्थेय पदमनुविधेयं च महता, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102