Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश
॥३७॥
AISHAHA
संग्रह
शुभाशुभत्वं भावानां, तन तत्वेन जातचित् ॥३६॥ एवं विमृश्य विषयेषु शुभाशुभत्व-मौपाधिकं तदविमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीति राग, द्वेषं तथेन्द्रियजयाय कृताभिलापः ॥ ३७॥
। इन्द्रियजयोपरि सुभानुकथा । अत्रार्थे सुभानुसंबन्धश्वायम्
भरतक्षेत्रे मगधदेशे सुवापुरीशोऽरिदमनभूपः, धारिणी भार्या, तयोः पुत्रः सुभानुः कुमारः सुरवद्भासुरो यौवनं प्राप । जनकेन रूपलावण्यःकलावत्य एकशतकन्याः परिणायिताः। ताभिः सह विषयान् भुअमानो भानुकुमारः सुखेन दिनानिर्वाहयति । एकदा श्रीसंभवजिनागमनं वनपालमुखादशणोत् । तथाहि सूत्रम्-"अणेगेहिं केवलिहि अणेगेहिं विउलमइहिं अणेगेहिं देवदेवीहि संपरिवुडो मिरिसंभवो अरिहा सव्वन्नू सचदंसी आगासगएणं चक्कणं" इत्यादि वर्ण्यम् । तदा शतस्त्रीपरिवृतः कुमारो महर्या श्रीसेनाङ्गजं समवसरणस्थं प्रणम्य विनयेन तस्थौ। श्रीजिनेन धर्म उपदिष्ट:-"सर्वधर्मेषु मुख्यहेतुः परभावग्रहणत्याग एव ज्ञेयः। तत्र स्वद्रव्य-स्वक्षेत्र-स्वकाल-स्वभावत्वेन स्यादस्तीति प्रथमभङ्गगृहीतात्मपरिणामः स्वात्मनि वर्तमानः स्वधर्मः, तस्य समवायत्वेनाभेदात् न त्यागः, अनादिमिथ्यादृष्टिलकुदेवादिरक्तत्वाधप्रशस्तवस्तुग्रहणस्य त्यागो मतः । तत्र नामतः त्यागः शब्दालापरूपः, स्थापनात्यागो दशदयतिधर्मपूजनादौ स्थाप्यमानः, द्रव्यत्यागो बाह्यवृत्ये. न्द्रियाभिलाषाहारोपधिप्रमुखाणां त्यागः, भावतोऽभ्यन्तररागद्वेषमिथ्यात्वाद्याश्रवपरिणतित्यागः, नामस्थापनां यावत्
D
HA***067

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102