Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥३२॥
इहाप्यमुत्रापि विडम्पयेत्र के, स लोभवैरी किल सागरं यथा ॥१॥
सागरः सादरो द्रव्यो-पार्जने धर्मवर्जितः । अभृच्छ्रीमन्दिरे श्रेष्ठी, द्रव्यकोट्याएकमभुः ॥ १॥ परं कदर्यमर्दन्यो, मन मुक्ते न ददाति च । कपाटपिहितं प्रायो, द्वारं तस्य सदा भवेत् ॥ २॥ गृह एव स्थितस्यास्य, दृष्टौ कोऽपि करोति न ।।
भोजनस्नानदानादि, याचकः कोऽपि नेति च ॥३॥ कमला गृहीणी तम्य, देविलस्तनयस्तयोः। विमला तत्मिया सर्वे -ऽप्येते तच्चकिताः सदा ॥४॥ तत्र श्वश्रू-वधू द्वौ ते, मंत्रतंत्रविशारदे । अनेकाभिः कुविद्याभिः, स्वैराचारे बभूवतुः ॥५॥ योगिन्येकाऽन्यदा तस्य. विजने गृहमागता । श्वश्र्वधूभ्यां सा पृष्टा, सादरं नतिपूर्वकम् ॥६॥ स्वामिन्यत्र गृहे दत्त-द्वारे | त्वं कथमागता । साप्याह मम विद्यास्ति, साधारा व्योमगामिनी ॥ ७॥ ताभ्यां तस्याश्च सा विद्या, गृहीता बहुमानतः। 3
एकं च शुषिरं दारु, विद्यते तद्गृहे महत् ।।८।। तस्मिमारुह्य तद्दत्त-मन्त्रशक्त्या च ते उभे । निशीथसमये यातः, क्रीडार्थ स्वेप्सितेपदे ॥ ९॥ एकदा कायचिन्तार्थ, निशीथे पुत्र उत्थितः। सुप्ताशेषजनेऽद्राक्षी-कौतुक रहसि स्थितः ॥१०॥ श्वश्रवध्वौ तदोत्थाय, सौत्सुक्यं निभृतक्रमम् । त्वर्यतां त्वर्यतामेव-मूचतुश्च मिथो सुदा ॥ ११॥ सोऽप्यभूयावदुत्कर्णः, | श्वश्रस्तावदुवाच ताम् । अरे ! काष्ठमिदं शीघ्रं, सज्जीकुरु पुरो भव ॥१२॥ आत्मनामस्ति गन्तव्यं, दूरे तन्मा विलम्बय । इत्युक्त्वा ते उभे तत्रा-रूढे तन्मन्त्रपूर्वकम् ॥ १३ ॥ तत उत्पतिते व्योम्नि, न्यन्तर्याविव ते उभे । इत्याश्चयं तदालोक्यऽचिन्तयदेवलस्तदा ॥ १४॥ अहो! किमेते शाकिन्यौ, पापिन्यो पतिवधिके । गते कुत्र कदा पश्चा-देते चात्रागमिष्यत: ॥१५॥ इत्यसौ जाग्रदेवास्थात् , तत्र ते यावदागते। ततः क्षणान्तरे जातः, प्रातःकाला विकस्वरः॥१६॥ स तयोस्तादृशं

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102