Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश॥३१॥
कर्णे, शद्बाद्वैतं विजृम्भते ||२४|| संन्तोषसिद्धौ संसिद्धाः प्रतिवस्तुः विरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् ॥२५॥ किमिन्द्रियाणां दमनैः, किं कायपरिपीडनैः १ । ननु संतोषमात्रण, मुक्ति श्री मुखमीक्ष्यते ||२६|| जीवन्तोऽपि विमुक्तास्ते, ये मुक्तिसुखशालिनः । किं वा विमुक्तः शिरसि, शृङ्गं किमपि वर्तते १ ॥२७॥ कि रागद्वेषसंकीर्णे, किं वा विषयसंभबम् । येन संतोषज सौख्यं, हीयेत शिवसौख्यतः १ ||२८|| परप्रत्यायनासारैः, किं वा शास्त्रसुभाषितैः १ । मीलिताक्षा । विमृशन्तु, सेतोपाऽऽस्वादजं सुखम् ||२९|| चेद् कारणानुकारीणि, कार्याणि प्रतिपद्यसे । संतोषानन्दजन्मा तन्- मोक्षानन्दः प्रतीयताम् ||३०|| ननु तीव्रं तपःकर्म, कर्मनिर्मूलनं जगुः । सत्यं तदपि संतोष-रहितं विफलं विदुः ॥ ३१ ॥ कृषिसेवापाशुपाल्य वाणिज्यैः किं सुखार्थिनाम् । ननु संतोषपानात् किं नात्मा निर्वृतिमाप्यते १ ||३२|| यत् संतोषवतां सौख्यं, तृणसंस्तरशायिनाम् । क्ा तत् संतोष धन्यानां तूलिकाशायिनामपि ||३३|| असंतुष्टास्तृणायन्ते, धनिनोऽपीशिनां पुरः । शिनोऽपि तृणायन्ते, संतुष्टानां पुरः स्थिताः ||३४|| आयासमात्रं नश्वर्य - वक्रिशक्रादिसंपदः । अनायासं च नित्यं च, सुखं संतोषसंभवम् ||३५|| इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं, मयोक्तः संतोषः परमसुखसाम्राज्यसुभगः । कुरुध्वं लो माग्निप्रसारपरितापं शमयितुं, तदस्मिन् संतोषामृतरसमये वेश्मनि रतिम् ॥ ३६ ॥
भोर सागर श्रेष्ठ कथा
यो द्वादशं यावदुपागतो गुण-स्थानं निषेधं स्थिरसंविदः सृजेत ।
क
संग्रह

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102