Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 32
________________ ॥२६॥ यालीकशपथैः कुर्वते साधुवञ्चनम् ||११|| व्यन्तरादिकुपोनिस्था, दृष्ट्वा प्रायः प्रमादिनः । क्रूरा छलैर्बहुविधै- बधन्ते मानवान् पशून् || १२ || मत्स्यादयो जलचरा - छलात् स्वापत्यमक्षकाः । बध्यन्ते धीवरैस्तेऽपि माययाऽऽनायपाणिभिः ||१३|| नानोपायैर्मृगयुभिर्वञ्चनप्रवणैर्जडाः । निबध्यन्ते विनाश्यन्ते, प्राणिनः स्थलचारिणः || १४ || नमश्वरा भूरिमेदाचरकालावकादयः । बध्यन्ते माययाऽत्युयैः, स्वल्पकप्रासगृध्नुभिः || १५|| तदेवं सर्वलोकेऽपि परवञ्चकता पराः । स्वस्य धर्मेस गर्ति च नाशयन्तः स्ववञ्चकाः ॥ १६ ॥ तिर्यग्जातेः परं बीज-मपवर्गपुरार्गला । विश्वासमदावाग्निमया हेवा मनीषिभिः ||१७|| मल्लिनाथः पूर्वभवे, कृत्वा मायां तनीयसोम् । मायाशल्य मनुत्खाय, स्त्रीखं प्राप जगत्पतिः ||१८|| दार्जवमहौषध्या, जगदानन्दहेतुना । जयेञ्जगद्रोहकरीं, मायां विषधरीमिव ॥ १९॥ आ० - आर्जवं सरलः पन्था मुक्तिपुर्याः प्रकीर्तितः । आचारविस्तरः शेषो बाद्या अपि यदुचिरे ॥ २० ॥ सर्व जिझं मृत्युपदमार्जवं ब्रह्मणः पदम् । एतावज्ञानविषयः, प्रलापः किं करिष्यति १ ॥ २१ ॥ इति ॥ भवेयुरार्जवजुषो - लोकेऽपि प्रीतिकारणम् । कुटिलादुद्विजन्ते हि जन्तवः पन्नगादिव || २२|| अजिह्मचित्तवृत्तीनां भवत्रासस्पृशामपि । अकृत्रिमं मुक्तिसुखं, स्वसंवेद्यं महात्मनाम् ॥ २३॥ कौटिल्यशकुना क्लिष्ट-मनसां वञ्चकात्मनाम् । परव्यापादनिष्ठानां, स्वप्नेऽपि स्यात् कुतः सुखम् ||२४|| समग्र विद्यावैदुष्ये ऽधिगतासु कलासु च । धन्यानामुपजायेत. बालकानामिवाजैवम् ||२५|| अज्ञानामपि बालाना-मार्जवं प्रीतिहेतवे । किं पुनः सर्वशास्त्रार्थ- परिनिष्टितचेतसाम् १ ||२६|| स्वाभाविकी हि ऋजुता, कृत्रिमा कुटिलात्मता । ततः स्वाभाविकं धर्मे, हिस्वा कः कृत्रिमं श्रयेद् १ ||२७|| छलपैशुन्य क्रोक्तिञ्चनाप्रवणे जने । धन्याः +---+

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102