Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
धर्मोपदेश॥२५॥
CHAKRAM
मूलादारभ्य तत् वृत्त-महङ्कारविपाकजम् । मानेन के न पीडयन्ते. पाणिनः पण्डिता अपि ॥३२॥ श्रुत्वा पुरोहितस्तेन, ज्ञानिना गदितं वचः । भवाद्विरक्तः प्रवन्य, तदन्ले पाप निर्वतिम् ॥ ३२॥ उज्झितोऽपि सुगति गतवान् श्री-धर्ममाईतमवाप्य गुरुभ्यः । तेन मानव ! न मानविपक्षो, मान्य एष भरता भवबीजम् ॥३४॥
___ मायाविजयः असूनृतस्य जननी, परशुः शीलशाखिनः । जन्म भूमिरविद्यानां, माया दुर्गतिकारणम् ॥१॥ कौटिल्यपटवः पापा-मायया बकवृत्तयः । भुवनं वश्चयमाना-वनयन्ते स्वमेव हि ॥२॥
आ०-कूटपागण्ययोगेन-उछलाद् विश्वस्तपातनात् । अर्थलोभाच राजानो-पश्यन्तेऽखिलं जनम् ॥३॥ तिल. कैर्मद्रया मन्त्रैः, क्षामतादर्शनेन च । अन्तःशून्या बहिःसारा-वश्यन्ते द्विजा जनम् ॥४॥ कूटाः कूटतुलामाना-शुक्रिया. | कारियोगतः । वनयन्ते जन मुग्धं, मायाभाजो वणिग्जनाः ॥५॥ जटामौण्डयशिखाभस्म-वल्कनाम्यादिधारणैः । मुग्धं भादं गर्धयन्ते, पाखण्डा हदि नास्तिकाः ॥६॥ अरक्ताभिर्भावहाव-लीलागतिविलोकनैः । कामिनो रञ्जयन्तीभिर्वेश्याभिवंच्यते जगत् ॥७॥ प्रतार्य कूटैः शपथैः, कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते, दुरोदरपरायणैः ॥८॥ दम्पती पितरः पुत्राः, सोदाः सुहृदो निजाः । ईशा भृत्यास्तथान्येऽपि, माययाऽन्योन्यवञ्चकाः ।९॥ अर्थलुब्धा गतघृणाबन्दकारा मुलिम्लुचाः। अहर्निशं जागरूका-पछलयन्ति प्रमादिनम् ॥१०॥ कारवश्चान्त्यजाश्चैव, स्वकर्मफलजीविनः । माय

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102