Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 33
________________ धर्मोपदेश॥२७॥ COLORCEL केचिद् निर्विकाराः, सुवर्णप्रतिमा इन ॥२८॥ श्रुताब्धिपारमाप्तोऽपि, गौतमो गणभृद्वरः। अहो ! शेक्ष इवाश्रौषी-दार्जवाद | भगवगिरः ॥२९।। अशेषमपि दुष्कर्म, ऋमालोचनया क्षिपेत् । कुटिलाळावनां कुर्व-भल्पीयोऽपि विवर्धयेत् ॥३०॥ काये वचसि चित्ते च, समन्तात् कुटिलात्मनाम् । न मोक्षः किन्तु माक्ष: स्यात् , सर्वचाकुटिलात्मनाम् ॥३१॥ इति निगदितमयं | कर्मकौटिल्यभाना-मृजुपरिणतिभाजां चानचं चरित्रम् । तदुभयमपि बुद्धया संस्पृशन् मुक्तिकामो, निरुपममृजुभ है| संश्रयेच्छुद्धबुद्धिः ॥ ३२॥ मायापिशाचीविवशा नरा ये, स्वाथै कनिष्ठाः परवञ्चनानि । सृजन्ति तेऽधोगतयो भवन्ति, निदर्शनं त्वत्र स पापबुद्धिः॥१॥ पुरे श्रीनिलके द्रव्यो-पार्जनकपरायणौ । धर्मबुद्धिः पापबुद्धि-रभूतां वणिजावुभौ ।। १॥ ऋजुस्वभावस्तत्राय:, सर्वेषां हितचिन्तकः । द्वितीयः कपटी मायी, विश्वस्तस्याऽपि बञ्चकः ॥२॥ तयोप्यभवन्मैत्री, वाणिज्यं तन्वतोमिथः । लोको वदत्ययं योगः, काष्टक्रकवसन्निभः ॥ ३॥ तथापि धर्मबुद्धिस्तं, न त्यजत्युत्तमत्वतः । अशोभाकृदपि त्याज्या, कलङ्कः शशिना किमु ॥ ४ ॥ अन्यदा व्यवसायाथै, तौ गतौ क्वापि पत्तने । वणिजां क्षीणवित्तानां, व्यवसायो हि कामधुक् ॥ ५॥ पृथ'पृथगुपाज्यतौ, दीनाराणां सहस्रकम् । प्राग्वद्वक्रेतरस्वान्तौ, वलितौ स्वपुरं प्रति ॥ ६॥ आसने स्वपुरे प्राप्ते, शठोऽशठमभाषत । एतावदखिलं वित्तं, पुरान्तर्गृह्यते कुतः ॥ ७॥ कियनिधीयतेऽत्रा-बसरे लास्यते पुनः। राजदायाददस्युभ्यो, भयं वित्तस्य नैकथा ॥ ८॥ श्रुत्वेति सरलस्वान्तो, वित्तं पञ्चशतीमितम् । न्यास्थत्तत्रैव तच्चतः-प्रत्ययाय

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102