Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala

View full book text
Previous | Next

Page 29
________________ धर्मोपदेश॥२३॥ रजाभोगे तिसिआ, अट्टवसट्टा पढंति तिरिए । जाईमएण मत्ता, किमिजाई चैव पार्वति ॥ १ ॥ कुलमत्त सीआसे, उट्टाईजाणि जंति रूमए । बलमत्तावि पर्यंगा, बुद्धिमए बुकडा हुंति ॥ २ ॥ रिद्धिमए साणाई, सोहग्गमरण सप्पकागाई | लाभमएण बद्दल्ला, हवंति इअ अट्टमयदुट्ठा || ३ || इति श्रीमहापुरुषरित्रे ॥ राजा नन्दिपुरे रत्न- सागे नीतिलतावनम् । सिञ्चन्नम्बुद वत्सर्व- तापनिर्वापकोऽभवत् ॥ १ ॥ तस्य प्रेमलता राज्ञी, साक्षात्प्रेमलतेव या । कोऽपि जीवोऽन्यदा तस्याः, गर्भे समुदपद्यत ॥ २ ॥ अशुभा दोहदास्तस्याः, जातास्तदनुभावतः । नृपव्यापादनस्तैन्य- वञ्चनोलम्बनादयः ॥ ३ ॥ जातमात्रशेऽपि बालोऽसौ प्रच्छन्नं त्याजितस्तया । बहिर्बलिष्ठायुष्कत्वाद्वको न मृतः परम् ॥ ४ ॥ एकेन वणिजा दृष्टो, गृहीतश्च दयालुना । अर्पितो निजभार्यायै, पालयामास सापिं तम् ॥ ५ ॥ कृतोज्झिताभिधः पित्रा, लुब्ध उज्झित इत्ययम् । मनोरथेन महता, जातः पञ्चषवार्षिकः ॥ ६ ॥ अहमेव पटुः प्राज्ञो, धनवान बलवानपि । केऽमी वराका मनुजाः, मत्पुरः किङ्कारा इव ॥ ७ ॥ इत्यहङ्कारपूरेण, तृणीकृतजगत्रयः । दिवसा तिचक्राम स शैलस्तम्भसन्निभः ॥ ८ ॥ मातृपित्रोर्देवगुर्यो-र्न प्रणाममसौ व्यधात् । नित्यमुत्तान एवास्ते, दुर्विनीतशिरोमणिः ।। ९ ।। तमाह जनकाऽन्येद्यु-र्वत्स ! विद्यामठं व्रज । पठ ग्रन्थान्मुञ्च शाठ्यं, विनयं कुरु पाठके ॥ १० ॥ अलं मे गलशोषेण, प्राज्ञः प्रागप्यहं यतः । वराकः स उपाध्यायः, कि मे कर्त्ताऽधिकं वद ॥ ११ ॥ वणिजामचमाचारः, इत्यादि बहुचादुभिः । प्रेषितो लेखशालायां मातृकादि पपाठ च ॥ १२ ॥ अपराधे क्वचिच्चैष, कलाचार्येण ताडितः । तावचमाह रे भिक्षा-चर! त्वं मां न वेत्सि किम् ? || १२ || पाठनेन तवानेन, किमित्यादि वदन्नयम् । रोषेण सहसोत्थाय, तं जघान संग्रह

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102