Book Title: Dharmopadesh Sangraha
Author(s): Shrutdhar Purvacharya
Publisher: Vardhaman Satya Niti Harshsuri Jain Granthmala
View full book text
________________
॥२२॥
विचारणार्थावधारणायेषु । बुद्धथङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥२१॥ पूर्वपुरुषसिंहाना, विज्ञानाविशयसागरमनन्तम् । ज्ञात्वा सांप्रतपुरुषाः, कथं स्वबुदया मदं यान्ति ! ॥२२॥ उत्सर्पयन् दोषशाखा-गुणमूलान्यधा नयन् उन्मूलनीयो मानद्र-स्तन्मादवसरित्प्लवैः॥ २३॥
आo-मार्दवं नाम मृदुता, तच्चौद्धत्यनिषेधनम् । मानस्य पुनरौद्धत्यं, स्वरूपमनुपाधिकम् ॥२४॥ अन्तः स्पृशेद् यत्र यत्रौ-दत्यं जात्यादिगोचरम् । तत्र तस्य प्रतीकार-हेतोर्दिवमाश्रये ॥२५॥ सर्वत्र मादव कुर्यात् , पूज्येषु तु विशेषतः येन पापाद् विमुच्येत, पूज्यपूजाव्यतिक्रमात् ॥२६॥ मानाद् बाहुबलिदो-लताभिरिव पाप्मभिः । मादवाद तत्क्षणं मुक्त: सघः संजातकेवलः ॥२७॥चक्रवर्ती त्यक्तसनो-वैरिणामपि वेश्मसु । भिक्षायै यात्यहो! मान-च्छेदायामृदु मार्दवम ॥२८॥ चक्रवर्त्यपि तत्काल-दीक्षितो रसाघवे । नमस्यति त्यक्तमान-श्चिरं च वरिवस्यति ॥२९॥ एवं च मानविषयं परिमृश्य, दोषं, ज्ञात्वा च मार्दवनिषेवण गुणौघम् । मानं विहाय यतिधर्मविशेषरूप, सद्यः समाश्रयत मार्दवमेकतानाः ॥३०॥
मानोपरि उज्झितकुमार कथा मानोऽपि मान्योऽस्त मनस्विनां कथं. विडम्बयनष्टविधाभिरगिनः॥१॥
यं प्राप्य सक्ष्मापतिपत्र उज्झिता-भिधोऽपि जज्ञे निजजीवितोज्झितः ॥१॥ अष्टविधमदफलं चेदम्
CARRIERॐ

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102